"गरुडपुराणम्/आचारकाण्डः/अध्यायः २३" इत्यस्य संस्करणे भेदः

गरुडपुराणम् using AWB
No edit summary
पङ्क्तिः १२२:
 
वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः ।।
ह्रृस्थानसादृश्यरुतंहृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम् ।। 23.38 ।। ??
 
ॐ ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट् ।।
पङ्क्तिः १३४:
समानोदानवरुणौ देवता विष्णु कारणम् ।। 23.41 ।।
 
अद्धाताश्चउद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च ।।
एवं कुर्य्यात्कण्ठपद्ममर्द्धचन्द्राख्यमण्डलम् ।। 23.42 ।।
 
पङ्क्तिः १५५:
चतुर्दशाधिकं कोटिवायुतत्त्वं विचिन्तयेत् ।। 23.48 ।।
 
द्वादशति सरसिजे शान्त्य तीतास्तथेश्वराःशान्त्यतीतास्तथेश्वराः ।।
कुहूश्च शङखिनी नाड्यो देवदत्तो धनञ्जयः ।। 23.49 ।।
 
पङ्क्तिः १६२:
 
षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयम् ।।
वर्त्तुलं चिंतयेव्द्योम भुतशुद्धिरुदाहृताभूतशुद्धिरुदाहृता ।। 23.51 ।।
 
गुणयो गुरुर्बीजगुरुः शक्तयनंतौ च धर्म्मकः ।।