"कथासरित्सागरः/लम्बकः ८" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कथासरित्सागरः/लम्बक ८ पृष्ठं कथासरित्सागरः/लम्बकः ८ प्रति...
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 175%">
[[/तरङ्गतरङ्गः १|तरङ्ग १]]
मंगलाचरणम् २२९; नरवाहनदत्तस्य कथा २२९; वज्रप्रभं वर्णितं आत्मवृत्तान्त २२९; सूर्यप्रभस्य चरितम् २३१ ।।
 
[[/तरङ्गतरङ्गः २|तरङ्ग २]]
चन्द्रप्रभस्य सभायां मय दानवस्य आगमनम् २५७; सूर्यप्रभस्य सभायां
नारद मुनेः आगमनम् २५९; काल ब्राह्मणस्य कथा २६९; कलावत्याः कथा २८३; महल्लिकायाः प्रेमः २८९ ।।
 
[[/तरङ्गतरङ्गः ३|तरङ्ग ३]]
सूर्यप्रभस्य उद्योगम् ३१५ ।।
 
[[/तरङ्गतरङ्गः ४|तरङ्ग ४]]
सूर्यप्रभेण रणभूमिमध्ये स्वसेनायाः प्रेषणम् ३४९; राज्ञीभिः सूर्यप्रभस्य एवं युद्धस्य चर्चा ३६३ ।।
 
[[/तरङ्गतरङ्गः ५|तरङ्ग ५]]
सूर्यप्रभ-चरित्रम् : रणभूमिमध्ये युद्धम् ३६७; शरभानना योगिन्याः पराक्रमस्य कथा ३८३ ।।
 
[[/तरङ्गतरङ्गः ६|तरङ्ग ६]]
सूर्यप्रभ-चरित्रम् ३८७; गुणशर्मा ब्राह्मणस्य कथा ३८७; गुणशर्मणः जन्मवृत्तान्तम् ४०७ ।।
 
[[/तरङ्गतरङ्गः ७|तरङ्ग ७]]
सूर्यप्रभस्य वृत्तान्तम् : अन्तिम युद्धम् ४२० ।।
</span>
"https://sa.wikisource.org/wiki/कथासरित्सागरः/लम्बकः_८" इत्यस्माद् प्रतिप्राप्तम्