"अग्निपुराणम्/अध्यायः १४५" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः १:
{{अग्निपुराणम्}}
 
<poem><font size="4.9">
मालिनीनानामन्त्राः
 
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ।१४५.००१
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥१४५.००१
Line १२ ⟶ १०:
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥१४५.००३
शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः ।१४५.००४
<small><small>टिप्पणी
- - - - - - -- - - -- - - - - - - -
१ षोडशप्रतिरूपवानिति झ..</small></small>
टिप्पणी
१ षोडशप्रतिरूपवानिति झ..
- - - - - - -- - - -- - - - - - - -
अधोर्यष्टकरूपोऽन्यो द्वादशाङ्गश्चतुर्थकः ।१४५.००४
पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका(१) ।१४५.००५
Line ३५ ⟶ ३१:
ट कपालिनी कपालं शूलदण्डे त दीपनी ।१४५.०१३
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी(४) स्मृता ॥१४५.०१३
<small><small>टिप्पणी
- - - - - - -- - - -- - - - - - - -
टिप्पणी
१ शक्तिः स्याद्या विवर्णिका इति ज.. । शक्तिश्चान्या त्रिखण्डिकेति ञ..
२ फटत्रयं स्यात्तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च
३ खश्वसनीति ख.. , छ.. च
४ पावनीति ज.. , ञ.. च</small></small>
- - - - - - -- - - -- - - - - - - -
जीवे श परमाख्या स्याध प्राणे चाम्बिका स्मृता ।१४५.०१४
दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥१४५.०१४
Line ७९ ⟶ ७३:
 
इत्याग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
<small><small>टिप्पणी
१ य वाणीशस्तु विस्तृत इति ञ..</small></small>
 
 
</fontspan></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१४५" इत्यस्माद् प्रतिप्राप्तम्