"अग्निपुराणम्/अध्यायः १०२" इत्यस्य संस्करणे भेदः

ध्वजारोपणं <poem><span style="font-size: 14pt; line-height: 200%"> ईश्वर उवाच चू... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १:
ध्वजारोपणं
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
 
ईश्वर उवाच
चूलके ध्वजदण्डे च(४) ध्वजे देवकुले तथा ।१०२.००१
प्रतिष्ठा च यथोद्दिष्टा(५) तथा स्कन्द वदामि ते(६) ॥१०२.००१
Line ९ ⟶ ७:
वैष्णवादौ च चक्राढ्यः कुम्भः स्यान्मूर्तिमानतः ।१०२.००३
स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः(९) ॥१०२.००३
<small><small>टिप्पणी
- - - - -- - - -- - - - -- - -- -
टिप्पणी
४ चूडके ध्वजदण्डे वा इति ज..
५ यथादिष्टा इति झ..
Line १६ ⟶ १३:
७ ऐष्टे दारुभव इति घ.. , ज.. च
८ तडागार्धेत्यादिः, शैलज इत्यन्तः पाठो झ.. पुस्तके नास्ति
९ अग्रं चूडाभिधो मत इति घ.. । अस्रचूलादिदोषत इति छ.. । गृहचूडाभिधो मत इति ङ.. । अग्रं चूडादिदोषत इति ख..</small></small>
- - -- - -- - -- - - -- - - -- -
ईशशूलः(१) समाख्यातो मूर्ध्नि लिङ्गसमन्वितः ।१०२.००४
वीजपूरकयुक्तो वा शिवशास्त्रेषु तद्विधः ॥१०२.००४
Line ३५ ⟶ ३१:
विलिप्य रसमाच्छाद्य(९) शय्यायां न्यस्य पूर्ववत् ॥१०२.०११
चूडके(१०) लिङ्गवणन्यासो न च ज्ञानं न च क्रिया ।१०२.०१२
<small><small>टिप्पणी
-- - - -- - - -- - - -- - - - - - - --
टिप्पणी
१ ईशश्चूड इति इति ग.. । ईशश्चूल इति ङ.. । ईषश्चूल इति छ.. । शशः शूल इति ज..
२ जङ्घातो यद्वा जङ्घार्धतो भवेदिति ख.. । सङ्घातो यथा जङ्घार्धतो यजेदिति घ..
Line ४६ ⟶ ४१:
८ भृत्काषायादिभिरिति ख.. , छ.. च
९ विलिप्य रसमादायेति ज..
१० चूलके इति घ.. , ङ.. च</small></small>
- - - -- - - -- - -- - - - -- - -- -- -
विशेषार्था(१) चतुर्थी च न कुण्डस्य(२) कल्पना ॥१०२.०१२
दण्डे तयार्थतत्त्वञ्च(३) विद्यातत्त्वं द्वितीयकं ।१०२.०१३
Line ६५ ⟶ ५९:
ब्रह्माण्दकमिदं ध्यात्वा जङ्घाताञ्च विभावयेत् ।१०२.०२०
वारितेजोनिलव्योमपञ्चाष्टकसमन्वितं(१२) ॥१०२.०२०
<small><small>टिप्पणी
- - -- - - - -- - -- - - - -- - -- -
टिप्पणी
१ विशेषाद्या इति घ..
२ नवदण्डस्येति झ..
Line ७८ ⟶ ७१:
१० प्रासादकारितस्थाने इति ख.. , झ.. च । प्रासादे कारितस्थाने इति ज..
११ पातालनवकैरिति ङ.. , ज.. च
१२ पञ्चाग्गकसमन्वितमिति ग..</small></small>
- - - - -- - - - - - -- - - - - -
सर्वावरणसञ्ज्ञञ्च वृद्धयोन्यवृकान्वितं(१) ।१०२.०२१
योगाष्टकसमायुक्तं(२) नाशाविधि गुणत्रयं ॥१०२.०२१
Line ९६ ⟶ ८८:
गुरुः पाशुपतं ध्यायन्(१०) स्थिरमन्त्राधिपैर्युतं(११) ।१०२.०२८
अधिपान् शस्त्रयुक्तांश्च रक्षणाय निबोधयेत्(१२) ॥१०२.०२८
<small><small>टिप्पणी
- - - - - -- - -- - -- - - - - - - - - -
टिप्पणी
१ वुद्धयोन्यन्तकान्वितमिति ग..
२ यागष्टकसमायुक्तमिति झ..
Line १०९ ⟶ १००:
१० पाशुपतं ध्यायेदिति ख.. , घ.. च
११ शिवमन्त्राधिपैर्युतमिति घ.. , ङ.. च
१२ रक्षणाय निवेदयेदिति ख.. , छ.. च</small></small>
- - - -- - -- - - - -- - - - -- - - - - - -
न्यूनादिदोषशान्त्यर्थं हुत्वा(१) दत्वा च दिग्बलिं ।१०२.०२९
गुरवे दक्षिणां दद्याद्यजमानो दिवं व्रजेत् ॥१०२.०२९
प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः ।१०२.०३०
तावद्युगसहस्राणि कर्तुर्भोगभुजः(२) फलं ॥१०२.०३०
<small><small>टिप्पणी
- - - -- - -- - - -- - -- - - - - - -- - - -
टिप्पणी
१ न्यूनादिदोषनाशार्थं कृत्वेति झ.. । न्यूनादिदोषनाशाय हुत्वेति घ.. , ज.. च
२ कर्तर्भोगवत इति ख.. , छ.. च</small></small>
- - -- - -- - - -- - -- - - -- - -- - - --
 
इत्याग्नेये महापुराणे ध्वजारोहणादिविधिर्नाम द्व्यधिकशततमोऽध्यायः
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१०२" इत्यस्माद् प्रतिप्राप्तम्