"ब्रह्मपुराणम्/अध्यायः २९" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
पङ्क्तिः २८:
भक्तिं श्रद्धां समाधिञ्च कथ्यमानं निबोधत॥ २९.७ ॥ <br>
मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्त्यते।
ध्यानं समाधिरित्युक्तं श्रृमुध्वंश्रृणुध्वं सुसमाहिताः॥ २९.८ ॥ <br>
तत्कथां श्रावयेद् यस्तु तद्‌भक्तान् पूजयीत वा।
अग्निशुश्रूषकस्चैव स वै भक्तः सनातनः॥ २९.९ ॥ <br>
पङ्क्तिः ४४:
प्रतिगृह्‌णन्ति तं देवा मनुष्याः पितरस्तथा॥ २९.१५ ॥ <br>
पत्रं पुष्पं फलं तोयं यद्‌भक्त्वया समुपाहृतम्।
प्रतिगृह्णनतिप्रतिगृह्णन्ति तद्देवा नास्तिकान् वर्ज्जयन्ति च॥ २९.१६ ॥ <br>
भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता।
भावशुद्ध्‌या क्रियते यत्तत् सर्व्वं सफलं भवेत्॥ २९.१७ ॥ <br>
पङ्क्तिः ९१:
हविर्भिः प्रथमः कल्पो द्वितीयश्चोषधीरसैः।
वसामेदोस्थिनिर्य्यासैर्न तु देयः कथञ्चन॥ २९.३९ ॥ <br>
भवेदूद्‌र्ध्वगतिर्दोपोभवेदूद्‌र्ध्वगतिर्दोषो न कदाचादधोगतिः।
दाता दीप्यति चाप्येवं न तिर्य्यग्गतिमाप्नुयात्॥ २९.४० ॥ <br>
ज्वलमानं सदा दीपं न हरेन्नापि नाशयेत्।
पङ्क्तिः १०३:
जपन्नभिमुखः किञ्चिनमन्त्रं स्तोत्रमथापि वा।
आदित्यव्रतमेतत्तु महापातकनाशनम्॥ २९.४५ ॥ <br>
अर्घ्येयणअर्घ्येण सहितञ्चैव सर्व्वं साङ्गं प्रदापयेत्।
उदये श्रद्धया युक्तः सर्व्वपापैः प्रमुच्यते॥ २९.४६ ॥ <br>
सुवर्णधेनवनडुवसुधावस्त्रसंयुतम्।
सुवर्मधेनवनडुवसुधावस्त्रसंयुतम्।
अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम्॥ २९.४७ ॥ <br>
अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैचतथैव च।
प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः॥ २९.४८ ॥ <br>
नापसव्यं न सव्यञ्च दद्यादभिमुखः सदा।
सघृतं वापि रवेर्भक्तिसमन्वितः॥ २९.४९ ॥ <br>
तत्क्षणात् सर्व्वपापेभ्यो मुच्यते नात्र संशयः।
श्रीवासं चतुरस्रञ्च चदेवदारुंच देवदारुं तथैव च॥ २०.५० ॥ <br>
कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः।
अयने तूत्तरे सूर्य्यमथवा दक्षिणायने॥ २९.५१ ॥ <br>
पङ्क्तिः १२१:
भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते।
कृसरैः पायसैः पूपैः फलमूलघृतौदनैः॥ २९.५४ ॥ <br>
वलिंबलिं कृत्वा तु सूर्य्याय सर्व्वान् कामानवाप्नुयात्।
घृतेन तर्पणं कृत्वा सर्व्वसिद्धो भवेन्नरः॥ २९.५५ ॥ <br>
क्षीरेमक्षीरेण तर्पणंचतर्पणं च कृत्वा मनस्तापैर्न युज्यते।
दध्ना तु तर्पणं कृत्वा कार्य्यसिद्धिं लभेन्नरः॥ २९.५६ ॥ <br>
स्नानार्थमाहरेद् यस्तु जलं भानोः समाहितः।
पङ्क्तिः १२९:
छत्रं ध्वजं वितानं वा पताकां चामराणि च।
श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात्॥ २९.५८ ॥ <br>
यद्‌यद्‌द्रव्यं नरो भक्त्वाभक्त्या आदित्याय प्रयच्छति।
तत्तस्य शतसाहस्रमुत्पादयति भास्करः॥ २९.५९ ॥ <br>
मानसं वाचिकं वापि कायजं यच्च दुष्कृतम्।
सर्व्वं सूर्य्यप्रसादेन दतशेषं व्यपोहति॥ २९.६० ॥ <br>
एकाहेनापि यद्‌भानोः पूजायाः प्राप्यते फलम्।
यथोक्तदक्षिणैर्विप्रैर्न तत् क्रतुशर्तरपि॥क्रतुशतैरपि॥ २९.६१ ॥ <br>
इति श्रीब्राह्मोश्रीब्राह्मे महापुराणे सूर्य्यपूजादि नामैकोनत्रिंशोऽध्यायः॥ २९ ॥ <br>
</poem>
 
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२९" इत्यस्माद् प्रतिप्राप्तम्