"कथासरित्सागरः/लम्बकः ३/तरङ्गः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५९:
तच्छ्रुत्वा तत्क्षणं द्वित्रान्वष्टभ्यानाय्य भूपतिः ।
गोपालकान्स पप्रच्छ ततस्तेऽप्येवमब्रुवन् ।। ३०
61
देव गोपालका भूत्वा क्रीडामो विजने वयम् ।
तत्रैको देवसेनाख्यो मध्ये गोपालकोऽस्ति नः ।। ३१
Line १३८ ⟶ १३७:
अस्ति भूतलविख्याता येयमुज्जयिनी पुरी ।
तस्यामादित्यसेनाख्यः पूर्वमासीन्महीपतिः ।। ६९
62
आदित्यस्येव यस्येह न चस्खाल किल क्वचित् ।
प्रतापनिलयस्यैकचक्रवर्तितया रथः ।। ७०
Line २१५ ⟶ २१३:
रुरुधुस्तस्य विप्राश्च प्रवेशं तन्निवासिनः ।
श्मशानपालश्चौरो वा कोऽप्यसाविति वादिनः ।। १०७
63
निर्ययुस्ते च संसक्तकलहा लोलनिष्ठुराः ।
भयकार्कश्यकोपानां गृहं हि च्छान्दसा द्विजाः ।। १०८
Line २९४ ⟶ २९१:
प्रविवेश च तद्वीरो निजं कर्मेव भीषणम् ।
चिन्तितोपस्थिताग्नेयकृपाणैकपरिग्रहः ।। १४६
64
डाकिनीनादसंवृद्धगृध्रवायसवाशिते ।
उल्कामुखमुखोल्काग्निविस्फारितचितानले ।। १४७
Line ३६६ ⟶ ३६२:
जग्राह सर्षपान्हस्ते तामङ्के च नृपात्मजाम् ।। १८१
यावच्च देवीभवनात्स तस्मान्निर्ययौ बहिः ।
उच्चचार पुनस्तावदन्या नभसि भारती ।। ९८२१८२
इहैव देवीभवने मासस्यान्ते पुनस्त्वया ।
आगन्तव्यं महावीर विस्मर्तव्यमिदं न ते ।। १८३
तच्छ्रुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादतः ।
उत्पपात नभो बिभ्रद्राजपुत्रीं विदूषकः ।। १८४
65
गत्वा च गगनेनाशु स तामन्तःपुरान्तरम् ।
प्रावेशयद्राजसुतां समाश्वस्तामुवाच च ।। १८५
Line ४५१ ⟶ ४४५:
उत्थाय चान्तिकं मातुः प्रस्खलद्भिः पदैर्ययौ ।
विकला संगलद्वाष्पतरङ्गितविलोपना ।। २२३
स पतिर्मे गतः क्वापि रात्राविति च मातरम् ।
66
स पतिर्मे गतः क्वापि रात्राविति च मातरम् । आत्मापराधसभया सानुतापा च साभ्यधात् ।। २२४
ततस्तन्मातरि स्रेहात्सभ्रान्तायांस्नेहात्संभ्रान्तायां क्रमेण तत् ।
बुद्ध्वा राजापि तत्रैत्य परमाकुलतामगात् ।। २२५
जाने श्मशानबाह्यं तं गतोऽसौ देवतागृहम् ।
इत्युक्ते राजसुतया राजा तत्र स्वयस्वयं ययौ ।। २२६
तत्र विद्याधरीविद्याप्रभावेण तिरोहितम् ।
विचिन्त्यापि न लेभे तं स क्षितीशो विदूषकम् ।। २२७
ततो राज्ञि परावृत्ते निराशां तां नृपात्मजाम् ।
देहत्यागोन्मुखीमेत्य ज्ञानी कोऽप्यब्रवीदिदम् ।। २२८
नारिष्टशङ्का कर्तव्या स हि ते वर्तते पतिः ।
युक्तो दिव्येन भोगेन त्वामुपैष्यति चाचिरात् ।। २२९
तच्छ्रुत्वा राजपुत्री सा धारयामास जीवितम् ।
हृदि प्रविष्टया रुद्धं तत्प्रत्यागमवाञ्छया ।। २३०
विदूषकस्यापि ततस्तिष्ठतस्तत्र तां प्रियाम् ।
भद्रां योगेश्वरी नाम सखी काचिदुपाययौ ।। २३१
उपेत्य सा रहस्येनामिदं भद्रामथाब्रवीत् ।
सखि मानुषसंसर्गात्क्रुद्धा विद्याधरास्त्वयि ।। २३२
पापं च ते चिकीर्षन्ति तदितो गम्यतां त्वया ।
अस्ति पूर्वाम्बुधेः पारे पुरं कार्कोटकाभिधम् ।। २३३
तदतिक्रम्य च नदी शीतोदा नाम पावनी ।
तीर्त्वा तामुदयाख्यश्च सिद्धक्षेत्रं महागिरिः ।। २३४
विद्याधरैरनाक्रम्यस्तत्र त्वं गच्छ सांप्रतम् ।
प्रियस्य मानुषस्यास्य कृते चिन्तां च मा कृथाः ।। २३ '६
एतद्धि सर्वमेतस्य कथयित्वा गमिष्यसि ।
येनैष पश्चात्तत्रैव सत्त्ववानागमिष्यति । । २३६
इत्युक्ता सा तया सख्या भद्रा भयवशीकृता ।
विदूषकानुरक्तापि प्रतिपेदे तथेति तत् ।। २३७
उक्त्वा च तस्य तद्युक्त्या दत्त्वा च स्वाङ्गुलीयकम् ।
विदूषकस्य रात्र्यन्तसमये सा तिरोदधे ।। २३८
विदूषकस्य पूर्वस्मिञ्शून्ये देवगृहे स्थितम् ।
क्षणादपश्यदात्मानं न भद्रा न च मन्दिरम् ।। २३९
स्मरन्विद्याप्रपञ्चं तं पश्यंश्चैवाङ्गुलीयकम् ।
स्मरन्विद्याप्रपञ्च त पश्यश्चैवाङ्गुलीयकम् । विषादविस्मयावेशवशः सोऽभूद्विदूषकः ।। २४०
विषादविस्मयावेशवशः सोऽभूद्विदूषकः ।। २४०
अचिन्तयच्च तस्याः स वचः स्वप्नमिव स्मरन् । गता तावन्निवेद्यैव सा ममोदयपर्वतम् ।। २४१
अचिन्तयच्च तस्याः स वचः स्वप्नमिव स्मरन् ।
तन्मयाप्याशु तत्रैव गन्तव्यं तदवाप्तये । न चैवं लोकदृष्टं मां लब्ध्वा राजा परित्यजेत् ।। २४२
गता तावन्निवेद्यैव सा ममोदयपर्वतम् ।। २४१
तस्माद्युक्तिं करोमीह कार्यं सिद्ध्यति मे यथा । इति संचिन्त्य मतिमान्रूपमन्यत्स शिश्रिये ।। २४५
तन्मयाप्याशु तत्रैव गन्तव्यं तदवाप्तये ।
जीर्णवासा रजोलिप्तो भूत्वा देवीगुहात्ततः । निरगादथ हा भद्रे हा भद्रे इति स बुवन् ।। २४४
न चैवं लोकदृष्टं मां लब्ध्वा राजा परित्यजेत् ।। २४२
तत्क्षणं च विलोक्यैन जनास्तद्देशवर्तिनः । सोऽयं विदूपकः प्राप्त इति कोलाहलं व्यधुः ।। २४५
तस्माद्युक्तिं करोमीह कार्यं सिद्ध्यति मे यथा ।
बुद्ध्वा च राज्ञा निर्गत्य स्वय दृष्ट्वा तथाविधः । उन्मत्तचेष्टोऽवष्टभ्य स नीतोऽभूत्समन्दिरम् ।। २४६
इति संचिन्त्य मतिमान्रूपमन्यत्स शिश्रिये ।। २४५
तत्र स्नेहाकुलैर्यद्यदुक्तोऽभूद्भृत्यबान्धवैः । तत्र तत्र स हा भद्रे इति प्रत्युत्तरं ददौ ।। २४७
जीर्णवासा रजोलिप्तो भूत्वा देवीगृहात्ततः ।
वैद्योपदिष्टैरभ्यङ्गैरभ्यक्तोऽपि स तत्क्षणम् । अङ्गमुद्धलयामास भूरिणा भस्मरेणुना ।। २४८
निरगादथ हा भद्रे हा भद्रे इति स ब्रुवन् ।। २४४
स्नेहेन राजपुत्र्या च स्वहस्ताभ्यामुपाहृतः । आहारस्तेन सहसा पादेनाहत्य चिक्षिपे ।। २४९
तत्क्षणं च विलोक्यैन जनास्तद्देशवर्तिनः ।
एवं स तस्थौ कतिचिद्दिवसांस्तत्र निःस्पृहः । पाटयन्निजवस्त्राणि कृतोन्मादो विदूषकः ।। २५०
सोऽयं विदूषकः प्राप्त इति कोलाहलं व्यधुः ।। २४५
अशक्यप्रतिकारोऽयं तत्किमर्थं कदर्थ्यते । त्यजेत्कदाचन प्राणान्ब्रह्महत्या भवेत्ततः ।। २५१
बुद्ध्वा च राज्ञा निर्गत्य स्वयं दृष्ट्वा तथाविधः ।
स्वच्छन्दचारिणस्त्वस्य कालेन कुशलं भवेत् । इत्यालोच्य स चादित्यसेनो राजा मुमोच तम् ।। २५२
उन्मत्तचेष्टोऽवष्टभ्य स नीतोऽभूत्स्वमन्दिरम् ।। २४६
ततः स्वच्छन्दचारी सन्नन्येद्युः साङ्गुलीयकः । वीरो भद्रां प्रति स्वैरं स प्रतस्थे विदूषकः ।। २५३
तत्र स्नेहाकुलैर्यद्यदुक्तोऽभूद्भृत्यबान्धवैः ।
गच्छन्नहरहः प्राच्यां दिशि प्राप स च क्रमात् । मध्ये मार्गवशायातं नगरं पौण्ड्रवर्धनम् ।। २५४
तत्र तत्र स हा भद्रे इति प्रत्युत्तरं ददौ ।। २४७
मातरत्र वसाम्येकां रात्रिमित्यभिधाय सः । व्राह्मण्यास्तत्र कस्याश्चिहृद्धायाः प्राविशहहम् ।। २५५
वैद्योपदिष्टैरभ्यङ्गैरभ्यक्तोऽपि स तत्क्षणम् ।
प्रतिपन्नाश्रया सा च कृतातिथ्या क्षणान्तरे । ब्राह्मणी समुपेत्यैवं सान्तर्दुःखा जगाद तम् ।। २५६
अङ्गमुद्धूलयामास भूरिणा भस्मरेणुना ।। २४८
तुभ्यमेव मया दत्तं पुत्र सर्वमिदं गृहम । तहहाण यतो नास्ति जीवितं मम सांप्रतम् ।। २५७
स्नेहेन राजपुत्र्या च स्वहस्ताभ्यामुपाहृतः ।
कस्मादेवं व्रवीषीति तेनोक्ता विस्मितेन सा । श्रूयतां कथयाम्येतदित्युक्त्वा पुनरब्रवीत् ।। २५८
आहारस्तेन सहसा पादेनाहत्य चिक्षिपे ।। २४९
अस्तीह देवसेनाख्यो नगरे पुत्र भूपतिः । तस्य चैका समुत्पन्ना कन्या भूतलभूषणम् ।। २५९
एवं स तस्थौ कतिचिद्दिवसांस्तत्र निःस्पृहः ।
मया दुःखेन लब्धेयमिति तां दुःखलब्धिकाम् । नाम्ना चकारैप नृपस्तनयामतिवत्सलः ।। २६०
पाटयन्निजवस्त्राणि कृतोन्मादो विदूषकः ।। २५०
कालेन यौवनारूढामानीताय स्ववेश्मनि । राज्ञे कच्छपनाथाय तां प्रादाच्चैष भूपतिः ।। २६१
अशक्यप्रतिकारोऽयं तत्किमर्थं कदर्थ्यते ।
स कच्छपेश्वरस्तस्या वध्वा वासगृहं निशि । प्रविष्ट एव प्रथमं तत्कालं पञ्चतां ययौ ।। २६२
त्यजेत्कदाचन प्राणान्ब्रह्महत्या भवेत्ततः ।। २५१
67
स्वच्छन्दचारिणस्त्वस्य कालेन कुशलं भवेत् ।
ततो विमनसा राज्ञा भूयोप्येतेन सा सुता । दत्तान्यस्मै नृपायाभूत्सोऽपि तद्वद्व्यपद्यत ।। २६३
इत्यालोच्य स चादित्यसेनो राजा मुमोच तम् ।। २५२
तद्भयाच्च यदान्येऽपि नृपाऽवाञ्छन्ति नैव ताम् । तदा सेनापतिं राजा निजमेव समादिशत् ।। २६४
ततः स्वच्छन्दचारी सन्नन्येद्युः साङ्गुलीयकः ।
इतो देशात्त्वयैकैकः क्रमादेकैकतो गृहात् । पुत्रान्प्रत्यहमानेयो ब्राह्मणः क्षत्रियोऽथवा ।। २६५
वीरो भद्रां प्रति स्वैरं स प्रतस्थे विदूषकः ।। २५३
आनीय च प्रवेश्योऽत्र रात्रौ मत्पुत्रिकागृहे । पश्यामोऽत्र विपद्यन्ते कियन्तोऽत्र कियच्चिरम् ।। २६६
गच्छन्नहरहः प्राच्यां दिशि प्राप स च क्रमात् ।
उत्तरिष्यति यश्चात्र सोऽस्या भर्ता भविष्यति । गतिः शक्या परिच्छेत्तुं नह्यद्भुतविधेर्विधेः ।। २६७
मध्ये मार्गवशायातं नगरं पौण्ड्रवर्धनम् ।। २५४
इति सेनापती राज्ञा समाविष्टो दिने दिने । वारक्रमेण गेहेभ्यो नयत्येव नरानिह ।। २६८
मातरत्र वसाम्येकां रात्रिमित्यभिधाय सः ।
एवं च तत्र यातानि क्षयं नरशतान्यपि । मम चाकृतपुण्याया एकः पुत्रोऽत्र वर्तते ।। २६९
ब्राह्मण्यास्तत्र कस्याश्चिद्वृद्धायाः प्राविशद्गृहम् ।। २५५
तस्य वारोऽद्य संप्राप्तस्तत्र गन्तुं विपत्तये । तदभावे मया कार्यं प्रातरग्निप्रवेशनम् ।। २७०
प्रतिपन्नाश्रया सा च कृतातिथ्या क्षणान्तरे ।
तज्जीवन्ती स्वहस्तेन तुभ्यं गुणवते गृहम् । ददामि सर्वं येन स्यां न पुनर्दुःखभागिनी ।। २७१
ब्राह्मणी समुपेत्यैवं सान्तर्दुःखा जगाद तम् ।। २५६
एवमुक्तवतीं धीरस्तामवोचद्विदूषकः । यद्येवमम्ब तर्हि त्वं मा स्म विक्लवता कृथाः ।। २७२
तुभ्यमेव मया दत्तं पुत्र सर्वमिदं गृहम ।
अहं तत्राद्य गच्छामि जीवत्वेकसुतस्तव । किमेतं घातयामीति कृपा ते मयि मा च भूत् ।। २७३
तद्गृहाण यतो नास्ति जीवितं मम सांप्रतम् ।। २५७
सिद्धियोगाद्धि नास्त्येव भयं तत्र गतस्य मे । एवं विदूषकेणोक्ता ब्राह्मणी सा जगाद तम् ।। २७४
कस्मादेवं ब्रवीषीति तेनोक्ता विस्मितेन सा ।
तर्हि पुण्यैर्मयायातः कोऽपि देवो भवानिह । तत्प्राणान्देहि नः पुत्र कुशलं च तथात्मनि ।। २७५
श्रूयतां कथयाम्येतदित्युक्त्वा पुनरब्रवीत् ।। २५८
एवं तया सोऽनुगतः सायं राजसुतागृहम् । सेनापतिनियुक्तेन किंकरेण समं ययौ ।। २७६
अस्तीह देवसेनाख्यो नगरे पुत्र भूपतिः ।
तत्रापश्यन्नृपसुता तां यौवनमदोद्धताम् । लतामनुच्चितस्फीतपुष्पभारानतामिव ।। २७७
तस्य चैका समुत्पन्ना कन्या भूतलभूषणम् ।। २५९
ततो निशायां शयने राजपुत्र्या तयाश्रिते । ध्यातोपनतमाग्नेयं खङ्गं बिभ्रत्करेण सः ।। २७८
मया दुःखेन लब्धेयमिति तां दुःखलब्धिकाम् ।
वासवेश्मनि तत्रासीज्जामदेव विदूषकः । पश्यामि तावत्को हन्ति नरानत्रेति चिन्तयन् ।। २७९
नाम्ना चकारैष नृपस्तनयामतिवत्सलः ।। २६०
प्रसुप्ते च जने क्षिप्रादपावृतकपाटकम् । स द्वारदेशादायान्तं घोरं राक्षसमैक्षत ।। २८०
कालेन यौवनारूढामानीताय स्ववेश्मनि ।
स च द्वारि स्थितस्तत्र राक्षसो वासकान्तरे । भुजं नरशताकाण्डयमदण्डं न्यवेशयत् ।। २८१
राज्ञे कच्छपनाथाय तां प्रादाच्चैष भूपतिः ।। २६१
विदूषकश्च चिच्छेद धावित्वा तस्य तं क्रुधा । एकखङ्गप्रहारेण बाहुं सपदि रक्षसः ।। २८२
स कच्छपेश्वरस्तस्या वध्वा वासगृहं निशि ।
छिन्नबाहुः पलाय्याशु जगाम स निशाचरः । भूयोऽनागमनायैव तत्सत्त्वोत्कर्षभीतितः ।। २८३
प्रविष्ट एव प्रथमं तत्कालं पञ्चतां ययौ ।। २६२
प्रबुद्धा वीक्ष्य पतितं रक्षोबाहुं नृपात्मजा । भीता च जातहर्षा च विस्मिता च बभूव सा ।। २८४
ततो विमनसा राज्ञा भूयोप्येतेन सा सुता ।
प्रातश्च ददृशे राज्ञा देवसेनेन तत्र सः । स्वसुतान्तःपुरद्वारि स्थितश्छिन्नच्युतो भुजः ।। २८५
दत्तान्यस्मै नृपायाभूत्सोऽपि तद्वद्व्यपद्यत ।। २६३
इतःप्रभृति नेहान्यैः प्रवेष्टव्यं नरैरिति । दत्तो विदूषकेणेव सुदीर्घः परिघार्गलः ।। २८६
तद्भयाच्च यदान्येऽपि नृपाऽवाञ्छन्ति नैव ताम् ।
ततो दिव्यप्रभावाय तस्मै प्रीतः स पार्थिवः । विदूषकाय तनयां तां ददौ विभवोत्तरम् ।। २८७
तदा सेनापतिं राजा निजमेव समादिशत् ।। २६४
ततस्तया समं तत्र कान्तया स विदूषकः । तस्थौ दिनानि कतिचिद्रूपवत्येव संपदा ।। २८८
इतो देशात्त्वयैकैकः क्रमादेकैकतो गृहात् ।
एकस्मिंश्च दिने सुप्तां राजपुत्रीं विहाय ताम् । स ततः प्रययौ रात्रौ तां भद्रां प्रति सत्वरः ।। २८९
पुत्रान्प्रत्यहमानेयो ब्राह्मणः क्षत्रियोऽथवा ।। २६५
राजपुत्री च सा प्रातस्तददर्शनदुःखिता । आसीदाश्वासिता पित्रा तत्प्रत्यावर्तनाशया ।। २९०
आनीय च प्रवेश्योऽत्र रात्रौ मत्पुत्रिकागृहे ।
सोऽपि गच्छन्नहरहः क्रमात्प्राप विदूषकः । पूर्वाम्बुवेरदूरस्थां नगरीं ताम्रलिप्तिकाम् ।। २९१
पश्यामोऽत्र विपद्यन्ते कियन्तोऽत्र कियच्चिरम् ।। २६६
तत्र चक्रे स केनापि वणिजा सह संगतिम् । स्कन्ददासाभिधानेन पारमब्धेर्यियासता ।। २९२
उत्तरिष्यति यश्चात्र सोऽस्या भर्ता भविष्यति ।
तेनैव सह सोऽनल्पतदीयधनसंभृतम् । यानपात्रं समारुह्य प्रतस्थेऽम्बुधिवर्त्मना ।। २९३
गतिः शक्या परिच्छेत्तुं नह्यद्भुतविधेर्विधेः ।। २६७
ततः समुद्रमध्ये तद्यानपात्रमुपागतम् । अकस्मादभवद्रुद्धं व्यासक्तमिब केनचित् ।। २९४
इति सेनापती राज्ञा समाविष्टो दिने दिने ।
अर्चितेऽप्यर्णवे रत्नैर्यदा न विचचाल तत् । तदा स वणिगार्तः सनकन्ददासोऽब्रवीदिदम् ।। २९५
वारक्रमेण गेहेभ्यो नयत्येव नरानिह ।। २६८
यो मोचयति संरुद्धमिदं प्रवहणं मम । तस्मै निजधनार्धं च स्वसुतां च ददाम्यहम् ।। २९६
एवं च तत्र यातानि क्षयं नरशतान्यपि ।
तच्छ्रुत्वैव जगादैवं धीरचेता विदूषकः । अहमत्रावतीर्यान्तर्विचिनोम्यम्बुधेर्जलम् ।। २९७
मम चाकृतपुण्याया एकः पुत्रोऽत्र वर्तते ।। २६९
क्षणाच्च मोचयाम्येतद्वद्धं प्रवहणं तव । यूयं चाप्यवलम्बध्वं बद्ध्वा मां पाशुरज्जुभिः ।। २९८
तस्य वारोऽद्य संप्राप्तस्तत्र गन्तुं विपत्तये ।
विमुक्ते च प्रवहणे तत्क्षणं वारिमध्यतः । उद्धर्तव्योऽस्मि युध्माभिरवलम्बनरज्जुभिः ।। २९९
तदभावे मया कार्यं प्रातरग्निप्रवेशनम् ।। २७०
तथेति तेन वणिजा तद्वचस्यभिनन्दिते । बबन्धुः कर्णधारास्तं रज्जुबन्धेन कक्षयोः ।। ३००
तज्जीवन्ती स्वहस्तेन तुभ्यं गुणवते गृहम् ।
तद्बद्धोऽवततारैव वारिधौ स विदूषकः । न जात्वबसरे प्राप्ते सत्त्ववानवसीदति ।। ३०१
ददामि सर्वं येन स्यां न पुनर्दुःखभागिनी ।। २७१
68
एवमुक्तवतीं धीरस्तामवोचद्विदूषकः ।
ध्यातोपस्थितमाग्नेयं खङ्ग कृत्वा च तं करे । वीरः प्रवहणस्याधो मध्येवारि विवेश सः ।। ३०२
यद्येवमम्ब तर्हि त्वं मा स्म विक्लवतां कृथाः ।। २७२
तत्र चैकं महाकायं सुप्तं पुरुषमैक्षत । जङ्घायां तस्य रुद्धं च यानपात्रं व्यलोकयत् ।। ३०३
अहं तत्राद्य गच्छामि जीवत्वेकसुतस्तव ।
चिच्छेद तां स जङ्घां च तस्य खड्गेन तत्क्षणम् । चचाल च प्रवहणं रोधमुक्तं तदैव तत् ।। ३०४
किमेतं घातयामीति कृपा ते मयि मा च भूत् ।। २७३
तदृष्ट्वैव बणिक्पापश्छेदयामास तस्य तत् । विदूषकस्य स्थूलाः प्रतिपन्नार्थलोभतः ।। ३०५
सिद्धियोगाद्धि नास्त्येव भयं तत्र गतस्य मे ।
वृत्तेनैव च मुक्तेन हृतं प्रवहणेन सः । स्वलोभस्येव महतः पारमम्बुनिधेर्ययौ ।। ३०६
एवं विदूषकेणोक्ता ब्राह्मणी सा जगाद तम् ।। २७४
विदूषकोऽपि स च्छिन्नरज्जवालम्बोऽम्बुमध्यगः । उन्मज्जय तत्तथा दृष्ट्वा धीरः क्षणमचिन्तयत् ।। ३०७
तर्हि पुण्यैर्मयायातः कोऽपि देवो भवानिह ।
किमिदं वणिजा तेन कृतं किमथवोच्यते । कृतघ्ना धनलोभान्धा नोपकारेक्षणक्षमाः ।। ३०८
तत्प्राणान्देहि नः पुत्र कुशलं च तथात्मनि ।। २७५
तदेष कालः सुतरामवैकूव्यस्य सांप्रतम् । नहि' सत्त्वावसादेन स्वल्पा व्यापद्विलङ्घयते ।। ३०९
एवं तया सोऽनुगतः सायं राजसुतागृहम् ।
इति संचिन्त्य तत्कालं जङ्घां तामारुरोह सः । या सान्तर्जलसुप्तस्य पुंसस्तस्य न्यकृत्यत ।। ३१०
सेनापतिनियुक्तेन किंकरेण समं ययौ ।। २७६
तया ततार नावेव हस्तव्यस्ताम्बुरम्बुधिम् । दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।। ३११
तत्रापश्यन्नृपसुतां तां यौवनमदोद्धताम् ।
तं मारुतिमिवाम्भोधिपारं रामार्थमागतम् । बलवन्तमुवाचैवमन्तरिक्षात्सरस्वती ।। ३१२
लतामनुच्चितस्फीतपुष्पभारानतामिव ।। २७७
साधु साधु सुसत्त्वोऽस्ति कोऽन्यस्त्वत्तो विदूषक । अनेन तव धैर्येण तुष्टोऽस्मि तदिदं शृणु ।। ३१३
ततो निशायां शयने राजपुत्र्या तयाश्रिते ।
प्राप्तोऽसि नग्नविषयमिमं संप्रत्यतोऽपि च । कार्कोटकाख्यं नगरं दिनैः प्राप्स्यसि सप्तभिः ।। ३१४
ध्यातोपनतमाग्नेयं खड्गं बिभ्रत्करेण सः ।। २७८
ततो लब्धधृतिर्गत्वा शीत्र प्राप्स्यसि चेप्सितम् । अहं चाराधिपः पूर्वं भवता हव्यकव्यभुक् ।। ३१५
वासवेश्मनि तत्रासीज्जाग्रदेव विदूषकः ।
मद्वराच्च तवेदानीं क्षुत्तृष्णा च न वर्त्सति । तद्गच्छ सिद्ध्यै विस्रब्धमित्युक्त्वा विरराम वाक् ।। ३१६
पश्यामि तावत्को हन्ति नरानत्रेति चिन्तयन् ।। २७९
विदूषकश्च तच्छ्रुत्वा प्रणयाग्निं प्रहर्षितः । प्रतस्थे सप्तमे चाह्नि प्राप कार्कोटकं पुरम् ।। ३१७
प्रसुप्ते च जने क्षिप्रादपावृतकपाटकम् ।
तत्र च प्रविवेशैकं मठमार्यैरधिष्ठितम् । नानादेशोद्भवैस्तैस्तैर्द्विजैरभ्यागतप्रियैः ।। ३१८
स द्वारदेशादायान्तं घोरं राक्षसमैक्षत ।। २८०
श्रीमता निर्मितं राज्ञा तत्रत्येनार्यवर्मणा । ऋद्धं समग्रसौवर्णहृद्यदेवकुलान्वितम् ।। ३१९
स च द्वारि स्थितस्तत्र राक्षसो वासकान्तरे ।
तत्र सर्वैः कृतातिथ्यमेकस्तं ब्राह्मणोऽतिथिम् । स्नानेन भोजनैर्वस्त्रैर्नीत्वा गृहमुपाचरत् ।। ३२०
भुजं नरशताकाण्डयमदण्डं न्यवेशयत् ।। २८१
सायं च तन्मठस्थः सन्पुरे शुश्राव तत्र सः । विदूषकः सपटहं घोष्यमाणमिदं वचः ।। ३२१
विदूषकश्च चिच्छेद धावित्वा तस्य तं क्रुधा ।
ब्राह्मणः क्षत्रियो वापि परिणेतुं नृपात्मजाम् । प्रातरिच्छति यः सोऽद्य रात्रौ वसतु तद्गृहे ।। ३२२
एकखड्गप्रहारेण बाहुं सपदि रक्षसः ।। २८२
तच्छ्रुत्वा सनिमित्तं स तदाशक्त्य च तत्क्षणम् । गन्तुं राजसुतावासमियेष प्रियसाहसः ।। ३२३
छिन्नबाहुः पलाय्याशु जगाम स निशाचरः ।
ऊचुस्तं मठविप्रास्ते ब्रह्मन्मा साहसं कृथाः । तन्न राजसुतासद्म तन्मृत्योर्विवृतं मुखम् ।। ३२४
भूयोऽनागमनायैव तत्सत्त्वोत्कर्षभीतितः ।। २८३
यो हि तत्र प्रविशति क्षपायां न स जीवति । गताः सुबहवश्चैवमत्र साहसिकाः क्षयम् ।। ३२५
प्रबुद्धा वीक्ष्य पतितं रक्षोबाहुं नृपात्मजा ।
इत्युक्तोऽपि स तैर्विप्रैरनङ्गीकृततद्वचाः । विदूषको राजगृहं ययौ तत्किंकरैः सह ।। ३२६
भीता च जातहर्षा च विस्मिता च बभूव सा ।। २८४
तत्रार्यवर्मणा राज्ञा स्वयं दृष्ट्वाभिनन्दितः । विवेश तत्सुतावासं नक्तमर्क इवानलम् ।। ३२७
प्रातश्च ददृशे राज्ञा देवसेनेन तत्र सः ।
ददर्श राजकन्यां च तामाकृत्यानुरागिणीम् । नैराश्यदुःखविधुरं पश्यन्तीं सास्रया दृशा ।। ३२८
स्वसुतान्तःपुरद्वारि स्थितश्छिन्नच्युतो भुजः ।। २८५
आसीच्च जाग्रदेवात्र स रात्राववलोकयन् । करे कृपाणमाग्नेयं चिन्तितोपनतं दधत् ।। ३२९
इतःप्रभृति नेहान्यैः प्रवेष्टव्यं नरैरिति ।
अकस्माच्च महाघोरं ददर्श द्वारि राक्षसम् । छिन्नदक्षिणबाहुत्वात्प्रसारितभुजान्तरम् ।। ३३०
दत्तो विदूषकेणेव सुदीर्घः परिघार्गलः ।। २८६
दृष्ट्वा व्यचिन्तयच्चासौ हन्त सोऽयं निशाचरः । यस्य बाहुर्मया छिन्नो नगरे पौण्ड्रवर्धने ।। ३३१
ततो दिव्यप्रभावाय तस्मै प्रीतः स पार्थिवः ।
तदद्य न पुनर्बाहौ प्रहरिष्याम्यसौ हि मे । पलाय्य पूर्ववद्गच्छेत्तस्मात्साधु निहन्त्र्यमुम् ।। ३३२
विदूषकाय तनयां तां ददौ विभवोत्तरम् ।। २८७
इत्यालोच्य प्रधाव्यैव केशेष्वाकृष्य तस्य सः । राक्षसस्य शिरश्छेत्तुं समारेभे विदूषकः ।। ३३३
ततस्तया समं तत्र कान्तया स विदूषकः ।
तत्क्षणं भीतभीतश्च तमुवाच स राक्षसः । मा मां वधीः सुसत्त्वस्त्वं तत्कुरुष्व कृपामिति ।। ३३४
तस्थौ दिनानि कतिचिद्रूपवत्येव संपदा ।। २८८
किंनामा त्वं च केयं च तव चेष्टेति तेन सः । मुक्त्वा पृष्टश्च वीरेण पुनराह स राक्षसः ।। ३३५
एकस्मिंश्च दिने सुप्तां राजपुत्रीं विहाय ताम् ।
यमदंष्ट्राभिधानस्य मभाभूता सुते इमे । इयमेका तथान्या च पौण्ड्रवर्धनवर्तिनी ।। ३३६
स ततः प्रययौ रात्रौ तां भद्रां प्रति सत्वरः ।। २८९
अवीरपुरुषासङ्गाद्रक्षणीये नृपात्मजे । शंकराज्ञाप्रसादो हि ममाभूदयमीदृशः ।। ३३७
राजपुत्री च सा प्रातस्तददर्शनदुःखिता ।
तत्रादौ बाहुरेकेन छिनो मे पौण्ड्रवर्धने । त्वया चाद्य जितोऽस्मीह तत्समाप्तमिदं मम ।। ३३८
आसीदाश्वासिता पित्रा तत्प्रत्यावर्तनाशया ।। २९०
तच्छ्रुत्वा स विहस्वैनं प्रत्युवाच विदूषकः । मयैव स भुजस्तत्र लूनस्ते पौण्ड्रवर्धने ।। ३३९
सोऽपि गच्छन्नहरहः क्रमात्प्राप विदूषकः ।
राक्षसोऽप्यवदत्तर्हि देवांशस्त्वं न मानुषः । मन्ये त्वदर्थमेवाभूच्छर्वाज्ञानुग्रहः स मे ।। ३४०
पूर्वाम्बुधेरदूरस्थां नगरीं ताम्रलिप्तिकाम् ।। २९१
69
तत्र चक्रे स केनापि वणिजा सह संगतिम् ।
तदिदानीं सुहृन्मे त्वं यदा मां च स्मरिष्यसि । तदाहं संनिधास्ये ते सिद्धये संकटेष्वपि ।। ३४१
स्कन्ददासाभिधानेन पारमब्धेर्यियासता ।। २९२
एवं स राक्षसो मैत्र्या वरयित्वा विदूषकम् । तेनाभिनन्दितवचा यमदब्रूस्तिरोदवे ।। ३४२
तेनैव सह सोऽनल्पतदीयधनसंभृतम् ।
विदूषकोऽपि सानन्दमभिनन्दितविक्रमः । राजपुत्र्या तया तत्र हृष्टस्तामनयन्निशाम् ।। ३४३
यानपात्रं समारुह्य प्रतस्थेऽम्बुधिवर्त्मना ।। २९३
प्रातश्च ज्ञातवृत्तान्तस्तुष्टस्तस्मै ददौ नृपः । विभवैः सह शौयैकपताकामिव तां सुताम् ।। ३४४
ततः समुद्रमध्ये तद्यानपात्रमुपागतम् ।
स तया सह तत्रासीद्रात्रीः काश्चिद्विदूषकः । पदारपदममुञ्चन्त्या लक्ष्णेव गुणबद्धथा ।। ३४५
अकस्मादभवद्रुद्धं व्यासक्तमिव केनचित् ।। २९४
एकदा च निशि स्वैरं ततः प्रायात्प्रियोत्सुकः । लब्धदिव्यरसास्वादः को हि रज्येद्रसान्तरे ।। ३४६
अर्चितेऽप्यर्णवे रत्नैर्यदा न विचचाल तत् ।
नगराच्च विनिर्गत्य स तं सस्मार राक्षसम् । स्मृतमात्रागतं तं च जगाद रचितानतिम् ।। ३४७
तदा स वणिगार्तः सन्स्कन्ददासोऽब्रवीदिदम् ।। २९५
सिद्धक्षेत्रे प्रयातव्यमुदयाद्रौ मया सखे । भद्राविद्याधरीहेतोरतस्त्वं तत्र मां नय ।। ३४८
यो मोचयति संरुद्धमिदं प्रवहणं मम ।
तथेत्युक्तवतस्तस्य स्कन्धमारुह्य रक्षसः । ययौ च स तया रात्र्या दुर्गमां षष्टियोजनीम् ।। ३४९
तस्मै निजधनार्धं च स्वसुतां च ददाम्यहम् ।। २९६
प्रातश्च तीर्त्वा शीतोदामलष्ट्यां मानुषैर्नदीम् । उदयाद्रेरथ प्रापत्संनिकर्षमयत्नतः ।। ३५०
तच्छ्रुत्वैव जगादैवं धीरचेता विदूषकः ।
अयं स पर्वतः श्रीमानुदयाख्यः पुरस्तव । अत्रोपरि च नास्त्येव सिद्धधाम्नि गतिर्मम ।। ३५१
अहमत्रावतीर्यान्तर्विचिनोम्यम्बुधेर्जलम् ।। २९७
इत्युक्त्वा राक्षसे तस्मिन्प्राप्तानुज्ञे तिरोहिते । दीर्घिकां स ददर्शैकां रम्यां तत्र विदूषकः ।। ३५२
क्षणाच्च मोचयाम्येतद्बद्धं प्रवहणं तव ।
वदन्त्याः स्वागतमिव भ्रमद्धमरगुञ्जितैः । तस्यास्तीरे न्यषीदच्च फुल्लपद्माननश्रियः ।। ३५३
यूयं चाप्यवलम्बध्वं बद्ध्वा मां पाशुरज्जुभिः ।। २९८
स्रीणामिवात्र चापश्यत्पदपङ्क्तिं सुविस्तराम् । अयं प्रियागमे मार्गस्तवेति मुवतीमिव ।। ३५४
विमुक्ते च प्रवहणे तत्क्षणं वारिमध्यतः ।
अलङ्ख्योऽयं गिरिर्मर्त्यैस्तदिहैव वरं क्षणम् । स्थितो भवामि पश्यामि कस्येयं पदपद्धतिः ओ। ३५५
उद्धर्तव्योऽस्मि युष्माभिरवलम्बनरज्जुभिः ।। २९९
इति चिन्तयतस्तस्य तत्र तोयार्थमाययुः । गृहीतकाञ्चनघटा भव्याः सुबहवः स्त्रियः ।। ३५६
तथेति तेन वणिजा तद्वचस्यभिनन्दिते ।
वारिपूरितकुम्भाश्च ताः स पप्रच्छ योषितः । कस्येदं नीयते तोयमिति प्रणयपेशलम् ।। ३५७
बबन्धुः कर्णधारास्तं रज्जुबन्धेन कक्षयोः ।। ३००
आस्ते विद्याधरी भद्र भद्रानामात्र पर्वते । इदं स्नानोदकं तस्या इति ताश्च तमवुवन् ।। ३५८
तद्बद्धोऽवततारैव वारिधौ स विदूषकः ।
चित्रं धातैव धीराणामारव्धोद्दामकर्मणाम् । परितुष्येव सामग्रीं घटयत्युपयोगिनीम् ।। ३५९
न जात्ववसरे प्राप्ते सत्त्ववानवसीदति ।। ३०१
यदेके सहसैव स्त्री तासां मध्यादुवाच तम् । महाभाग मम स्कन्धे कुम्भ उत्क्षिप्यतामिति ।। ३६०
ध्यातोपस्थितमाग्नेयं खड्गं कृत्वा च तं करे ।
तथेति च घटे तस्याः स्कन्धोत्क्षिप्ते स बुद्धिमान् । निदधे भद्रया पूर्वं दत्तं रत्नाङ्गुलीयकम् ।। ३६१
वीरः प्रवहणस्याधो मध्येवारि विवेश सः ।। ३०२
उपाविशच्च तत्रैव स पुनर्दीर्घिकातटे । ताश्च तज्जलमादाय ययुर्भद्रागृहं स्त्रियः ।। ३६२
तत्र चैकं महाकायं सुप्तं पुरुषमैक्षत ।
तत्र ताभिश्च भद्राया यावत्स्नानाम्बु दीयते । तावत्तस्यास्तदुत्सङ्गे निपपाताङ्गुलीयकम् ।। ३६३
जङ्घायां तस्य रुद्धं च यानपात्रं व्यलोकयत् ।। ३०३
तदृष्ट्वा प्रत्यभिज्ञाय भद्रा पप्रच्छ ताः सखीः । दृष्टः किं कोऽपि युष्माभिरिहापूर्वः पुमानिति ।। ३६४
चिच्छेद तां स जङ्घां च तस्य खड्गेन तत्क्षणम् ।
दृष्ट एको युवास्माभिर्मानुषो वापिकातटे । तेनोत्क्षिप्तो घटश्चायमिति प्रत्यमुवश्च ताः ।। ३६५
चचाल च प्रवहणं रोधमुक्तं तदैव तत् ।। ३०४
ततो भद्राब्रवीच्छीघ्र प्रक्लप्तस्त्रानमण्डनम् । इहानयत गत्या तं स हि भर्ता ममागतः ।। ३६६
तद्दृष्ट्वैव वणिक्पापश्छेदयामास तस्य तत् ।
इत्युक्ते भद्रया गत्या यथावस्तु निवेद्य च । स्नातश्च तद्वयस्याभिस्तत्रानिन्ये विदूषकः ।। ३६७
विदूषकस्य रज्जूस्ताः प्रतिपन्नार्थलोभतः ।। ३०५
प्राप्तश्च स ददर्शात्र भद्रां मार्गोन्मुखीं चिरात् । निजसत्त्वतरोः साक्षात्पकामिव फलश्रियम् ।। ३६८
वृत्तेनैव च मुक्तेन हृतं प्रवहणेन सः ।
सापि दृष्ट्वा तमुत्थाय हर्षवाष्पाम्बुसीकरैः । दत्तार्घेव बबन्धास्य कण्ठे भुजलतास्रजम् ।। ३६९
स्वलोभस्येव महतः पारमम्बुनिधेर्ययौ ।। ३०६
परस्परालिङ्गितयोस्तयोः स्वेदच्छलादिव । अतिपीडनतः स्नेहः सस्यन्दे चिरसंभृतः ।। ३७०
विदूषकोऽपि स च्छिन्नरज्ज्वालम्बोऽम्बुमध्यगः ।
अथोपविष्टावन्योन्यमवितृप्तौ विलोकने । उभौ शतगुणीभूतामिवोत्कण्ठामुदूहतुः ।। ३७१
उन्मज्ज्य तत्तथा दृष्ट्वा धीरः क्षणमचिन्तयत् ।। ३०७
आगतोऽसि कथं भूमिमिमामिति च भद्रया । परिपृष्टः स तत्कालमुवाचेदं विदूषकः ।। ३७२
किमिदं वणिजा तेन कृतं किमथवोच्यते ।
समालम्ब्य भवत्सेहमारुह्य प्राणसंशयान् । सुबहूनागतोऽस्मीह किमन्यद्वच्यि सुन्दरि ।। ३७३
कृतघ्ना धनलोभान्धा नोपकारेक्षणक्षमाः ।। ३०८
तह्नूत्वा तस्य दृष्ट्वा तामनपेक्षितजीविताम् । प्रीतिं काष्ठागतम्नेहा सा भद्रा तमभाषत ।। ३७४
तदेष कालः सुतरामवैक्लव्यस्य सांप्रतम् ।
श्रायपुत्र न मे काचं सखीभिर्न च सिद्धिभिः । त्वं मे प्राणा गुणक्रीता दासी चाहं तव प्रभो ।। ३७५
नहि सत्त्वावसादेन स्वल्पा व्यापद्विलङ्घ्यते ।। ३०९
विदूवकस्ततोऽवादीत्तर्ह्यागच्छ मया सह । मुक्त्वा दिव्यमिमं भोगं वस्तुमुज्जयिनीं प्रिये ।। ३७६
इति संचिन्त्य तत्कालं जङ्घां तामारुरोह सः ।
तथेति प्रतिपेदे सा भद्रा सपदि तद्वचः । तत्संकल्पपरिभ्रष्टा विद्याश्च तृणवज्जहौ ।। ३७७
या सान्तर्जलसुप्तस्य पुंसस्तस्य न्यकृत्यत ।। ३१०
ततस्तया समं तत्र स विशश्राम तां निशाम् । क्लप्तोपचारस्तत्सख्या योगेश्वर्या विदूषकः ।। ३७८
तया ततार नावेव हस्तव्यस्ताम्बुरम्बुधिम् ।
प्रातश्च भद्रया साकमवतीर्योदयाद्रितः । सस्मार यमहं तं राक्षसं स पुनः कृती ।। ३७७९
दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।। ३११
कथा० ११
तं मारुतिमिवाम्भोधिपारं रामार्थमागतम् ।
70
बलवन्तमुवाचैवमन्तरिक्षात्सरस्वती ।। ३१२
स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम् । तस्यारुरोह स स्कन्धे भद्रामारोप्य तां पुरः ।। ३८०
साधु साधु सुसत्त्वोऽस्ति कोऽन्यस्त्वत्तो विदूषक ।
सापि सेहे तदत्युग्रराक्षसांसाधिरोहणम् । अनुरागपरायत्ताः कुर्वते किं न योषितः ।। ३८१
अनेन तव धैर्येण तुष्टोऽस्मि तदिदं शृणु ।। ३१३
रक्षोधिरूढश्च ततः स प्रतस्थे प्रियासखः । विदूषकः पुनः प्राप तच्च कार्कोटकं पुरम् ।। ३८२
प्राप्तोऽसि नग्नविषयमिमं संप्रत्यतोऽपि च ।
रक्षोदर्शनसत्रासं तत्र चालोकितो जनैः । दृष्ट्वार्यवर्मनृपतिं स्वां भार्यां मार्गति स्म सः ।। ३८३
कार्कोटकाख्यं नगरं दिनैः प्राप्स्यसि सप्तभिः ।। ३१४
दत्तां तेन गृहीत्वा च तत्सुता तां भुजार्जिताम् । तथैव राक्षसारूढः स प्रतस्थे पुरात्ततः ।। ३८४
ततो लब्धधृतिर्गत्वा शीघ्रं प्राप्स्यसि चेप्सितम् ।
गत्वाम्बुधेस्तदे प्राप पापं तं वणिजं च सः । येनास्य वारिधौ पूर्वं छिन्नाः क्षिप्तस्य रज्जवः ।। ३८५
अहं चाराधिपः पूर्वं भवता हव्यकव्यभुक् ।। ३१५
जहार तस्य च सुतां वणिजः स धनैः सह । प्रागम्बुधौ प्रवहणप्रमोचनपणार्जिताम् ।। ३८६
मद्वराच्च तवेदानीं क्षुत्तृष्णा च न वर्त्सति ।
धनापहारमेवास्य वधं मेने च पाप्मनः । कदर्याणां पुरे प्राणाः प्रायेण ह्यर्थसंचयाः ।। ३८७
तद्गच्छ सिद्ध्यै विस्रब्धमित्युक्त्वा विरराम वाक् ।। ३१६
ततो रक्षोरथारूढस्तामानीय वणिक्सुताम् । स भद्राराजपुत्रीभ्यां सहैवोदपतन्नभः ।। ३८८
विदूषकश्च तच्छ्रुत्वा प्रणयाग्निं प्रहर्षितः ।
दर्शयन्निजकान्तानां द्युमार्गोग्र ततार च । विलसत्सत्त्वसंरम्भं स्वपौरुषमिवाम्बुधिम् ।। ३८९
प्रतस्थे सप्तमे चाह्नि प्राप कार्कोटकं पुरम् ।। ३१७
प्राप तच्च स भूयोऽपि नगरं पौण्ड्रवर्धनम् । दृष्टः सविस्मयं सर्वैर्वाहनीकृतराक्षसः ।। ३९०
तत्र च प्रविवेशैकं मठमार्यैरधिष्ठितम् ।
तत्र तां देवसेनस्य सुतां राज्ञश्चिरोत्सुकाम् । भार्यां संभावयामास राक्षसावजयार्जिताम् ।। ३९१
नानादेशोद्भवैस्तैस्तैर्द्विजैरभ्यागतप्रियैः ।। ३१८
रुध्यमानोऽपि तत्पित्रा स स्वदेशसमुत्सुकः । गृहीत्वा तामपि ततः प्रायादुज्जयिनीं प्रति ।। ३९२
श्रीमता निर्मितं राज्ञा तत्रत्येनार्यवर्मणा ।
अचिरेण च तां प्राप पुरीं राक्षसयोगतः । बहिर्गतामिवात्मीयदेशदर्शननिर्वृतिम् ।। ३९३
ऋद्धं समग्रसौवर्णहृद्यदेवकुलान्वितम् ।। ३१९
अथोपरि स्थितस्तस्य महाकायस्य रक्षसः । असस्थतद्वधूचक्रकान्तिप्रकटितात्मनः ।। ३९४
तत्र सर्वैः कृतातिथ्यमेकस्तं ब्राह्मणोऽतिथिम् ।
स जनैर्ददृशे तत्र शिखरे ज्वलितौषधौ । शशाङ्क इव पूर्वाद्रेरुदयस्थो विदूषकः ।। ३९५
स्नानेन भोजनैर्वस्त्रैर्नीत्वा गृहमुपाचरत् ।। ३२०
ततो विस्मितवित्रस्ते जने बुद्ध्वात्र भूपतिः । आदित्यसेनो निरगाच्छ्वशुरोऽस्य तदा पुरः ।। ३९६
सायं च तन्मठस्थः सन्पुरे शुश्राव तत्र सः ।
विदूषकस्तु दृष्ट्वा तमवतीर्याशु राक्षसात् । प्रणम्य नृपमभ्यागान्नृपोऽप्यभिननन्द तम् ।। ३९७
विदूषकः सपटहं घोष्यमाणमिदं वचः ।। ३२१
अवतार्यैव तत्स्कन्धात्ताः स्वभार्यास्ततोऽखिलाः । मुमोच कामचाराय राक्षसं स विदूषकः ।। ३९८
ब्राह्मणः क्षत्रियो वापि परिणेतुं नृपात्मजाम् ।
गते च राक्षसे तस्मिन्स तेन सह भूभुजा । श्वशुरेण सभार्यः सन्प्राविशद्राजमन्दिरम् ।। ३९९
प्रातरिच्छति यः सोऽद्य रात्रौ वसतु तद्गृहे ।। ३२२
तत्र तां प्रथमां भार्यां तनयां तस्य भूपतेः । आनन्दयदुपागत्य चिरोत्कण्ठावशीकृताम् ।। ४००
तच्छ्रुत्वा सनिमित्तं स तदाशङ्क्य च तत्क्षणम् ।
कथमेतास्त्वया भार्याः प्राप्ताः कश्चैष राक्षसः । इति पृष्टः स राज्ञात्र सर्वमस्मै शशंस तत् ।। ४०१
गन्तुं राजसुतावासमियेष प्रियसाहसः ।। ३२३
ततः प्रभावतुष्टेन तेन तस्य महीभृता । जामातुर्निजराज्यार्धं प्रदत्तं कार्यवेदिना ।। ४०२
ऊचुस्तं मठविप्रास्ते ब्रह्मन्मा साहसं कृथाः ।
तत्क्षणाच्च स राजाभूद्विप्रो भूत्वा विदूपकः । समुच्छ्रितसितच्छत्त्रो विधूतोभयचामरः ।। ४०३
तन्न राजसुतासद्म तन्मृत्योर्विवृतं मुखम् ।। ३२४
तदा च मङ्गलातोद्यवाद्यनिर्हादनिर्भरा । प्रहर्पमुक्तनादेव रराजोज्जयिनी पुरी ।। ४०४
यो हि तत्र प्रविशति क्षपायां न स जीवति ।
इत्याप्तराज्यविभवः क्रमशः स कृत्स्नां जित्वा महीमखिलराजकपूजिताङ्गिः ।
गताः सुबहवश्चैवमत्र साहसिकाः क्षयम् ।। ३२५
ताभिः समं विगतमत्सरनिर्वृताभिर्भद्रासखश्चिरमरंस्त निजप्रियाभिः ।। ४ ' ७
इत्युक्तोऽपि स तैर्विप्रैरनङ्गीकृततद्वचाः ।
विदूषको राजगृहं ययौ तत्किंकरैः सह ।। ३२६
तत्रार्यवर्मणा राज्ञा स्वयं दृष्ट्वाभिनन्दितः ।
विवेश तत्सुतावासं नक्तमर्क इवानलम् ।। ३२७
ददर्श राजकन्यां च तामाकृत्यानुरागिणीम् ।
नैराश्यदुःखविधुरं पश्यन्तीं सास्रया दृशा ।। ३२८
आसीच्च जाग्रदेवात्र स रात्राववलोकयन् ।
करे कृपाणमाग्नेयं चिन्तितोपनतं दधत् ।। ३२९
अकस्माच्च महाघोरं ददर्श द्वारि राक्षसम् ।
छिन्नदक्षिणबाहुत्वात्प्रसारितभुजान्तरम् ।। ३३०
दृष्ट्वा व्यचिन्तयच्चासौ हन्त सोऽयं निशाचरः ।
यस्य बाहुर्मया छिन्नो नगरे पौण्ड्रवर्धने ।। ३३१
तदद्य न पुनर्बाहौ प्रहरिष्याम्यसौ हि मे ।
पलाय्य पूर्ववद्गच्छेत्तस्मात्साधु निहन्म्यमुम् ।। ३३२
इत्यालोच्य प्रधाव्यैव केशेष्वाकृष्य तस्य सः ।
राक्षसस्य शिरश्छेत्तुं समारेभे विदूषकः ।। ३३३
तत्क्षणं भीतभीतश्च तमुवाच स राक्षसः ।
मा मां वधीः सुसत्त्वस्त्वं तत्कुरुष्व कृपामिति ।। ३३४
किंनामा त्वं च केयं च तव चेष्टेति तेन सः ।
मुक्त्वा पृष्टश्च वीरेण पुनराह स राक्षसः ।। ३३५
यमदंष्ट्राभिधानस्य मभाभूतां सुते इमे ।
इयमेका तथान्या च पौण्ड्रवर्धनवर्तिनी ।। ३३६
अवीरपुरुषासङ्गाद्रक्षणीये नृपात्मजे ।
शंकराज्ञाप्रसादो हि ममाभूदयमीदृशः ।। ३३७
तत्रादौ बाहुरेकेन छिन्नो मे पौण्ड्रवर्धने ।
त्वया चाद्य जितोऽस्मीह तत्समाप्तमिदं मम ।। ३३८
तच्छ्रुत्वा स विहस्वैनं प्रत्युवाच विदूषकः ।
मयैव स भुजस्तत्र लूनस्ते पौण्ड्रवर्धने ।। ३३९
राक्षसोऽप्यवदत्तर्हि देवांशस्त्वं न मानुषः ।
मन्ये त्वदर्थमेवाभूच्छर्वाज्ञानुग्रहः स मे ।। ३४०
तदिदानीं सुहृन्मे त्वं यदा मां च स्मरिष्यसि ।
तदाहं संनिधास्ये ते सिद्धये संकटेष्वपि ।। ३४१
एवं स राक्षसो मैत्र्या वरयित्वा विदूषकम् ।
तेनाभिनन्दितवचा यमदंष्ट्रस्तिरोदधे ।। ३४२
विदूषकोऽपि सानन्दमभिनन्दितविक्रमः ।
राजपुत्र्या तया तत्र हृष्टस्तामनयन्निशाम् ।। ३४३
प्रातश्च ज्ञातवृत्तान्तस्तुष्टस्तस्मै ददौ नृपः ।
विभवैः सह शौर्यैकपताकामिव तां सुताम् ।। ३४४
स तया सह तत्रासीद्रात्रीः काश्चिद्विदूषकः ।
पदारपदममुञ्चन्त्या लक्ष्म्येव गुणबद्धया ।। ३४५
एकदा च निशि स्वैरं ततः प्रायात्प्रियोत्सुकः ।
लब्धदिव्यरसास्वादः को हि रज्येद्रसान्तरे ।। ३४६
नगराच्च विनिर्गत्य स तं सस्मार राक्षसम् ।
स्मृतमात्रागतं तं च जगाद रचितानतिम् ।। ३४७
सिद्धक्षेत्रे प्रयातव्यमुदयाद्रौ मया सखे ।
भद्राविद्याधरीहेतोरतस्त्वं तत्र मां नय ।। ३४८
तथेत्युक्तवतस्तस्य स्कन्धमारुह्य रक्षसः ।
ययौ च स तया रात्र्या दुर्गमां षष्टियोजनीम् ।। ३४९
प्रातश्च तीर्त्वा शीतोदामलङ्घ्यां मानुषैर्नदीम् ।
उदयाद्रेरथ प्रापत्संनिकर्षमयत्नतः ।। ३५०
अयं स पर्वतः श्रीमानुदयाख्यः पुरस्तव ।
अत्रोपरि च नास्त्येव सिद्धधाम्नि गतिर्मम ।। ३५१
इत्युक्त्वा राक्षसे तस्मिन्प्राप्तानुज्ञे तिरोहिते ।
दीर्घिकां स ददर्शैकां रम्यां तत्र विदूषकः ।। ३५२
वदन्त्याः स्वागतमिव भ्रमद्भ्रमरगुञ्जितैः ।
तस्यास्तीरे न्यषीदच्च फुल्लपद्माननश्रियः ।। ३५३
स्रीणामिवात्र चापश्यत्पदपङ्क्तिं सुविस्तराम् ।
अयं प्रियागमे मार्गस्तवेति ब्रुवतीमिव ।। ३५४
अलङ्घ्योऽयं गिरिर्मर्त्यैस्तदिहैव वरं क्षणम् ।
स्थितो भवामि पश्यामि कस्येयं पदपद्धतिः ।। ३५५
इति चिन्तयतस्तस्य तत्र तोयार्थमाययुः ।
गृहीतकाञ्चनघटा भव्याः सुबहवः स्त्रियः ।। ३५६
वारिपूरितकुम्भाश्च ताः स पप्रच्छ योषितः ।
कस्येदं नीयते तोयमिति प्रणयपेशलम् ।। ३५७
आस्ते विद्याधरी भद्र भद्रानामात्र पर्वते ।
इदं स्नानोदकं तस्या इति ताश्च तमब्रुवन् ।। ३५८
चित्रं धातैव धीराणामारब्धोद्दामकर्मणाम् ।
परितुष्येव सामग्रीं घटयत्युपयोगिनीम् ।। ३५९
यदेका सहसैव स्त्री तासां मध्यादुवाच तम् ।
महाभाग मम स्कन्धे कुम्भ उत्क्षिप्यतामिति ।। ३६०
तथेति च घटे तस्याः स्कन्धोत्क्षिप्ते स बुद्धिमान् ।
निदधे भद्रया पूर्वं दत्तं रत्नाङ्गुलीयकम् ।। ३६१
उपाविशच्च तत्रैव स पुनर्दीर्घिकातटे ।
ताश्च तज्जलमादाय ययुर्भद्रागृहं स्त्रियः ।। ३६२
तत्र ताभिश्च भद्राया यावत्स्नानाम्बु दीयते ।
तावत्तस्यास्तदुत्सङ्गे निपपाताङ्गुलीयकम् ।। ३६३
तद्दृष्ट्वा प्रत्यभिज्ञाय भद्रा पप्रच्छ ताः सखीः ।
दृष्टः किं कोऽपि युष्माभिरिहापूर्वः पुमानिति ।। ३६४
दृष्ट एको युवास्माभिर्मानुषो वापिकातटे ।
तेनोत्क्षिप्तो घटश्चायमिति प्रत्यब्रुवंश्च ताः ।। ३६५
ततो भद्राब्रवीच्छीघ्रं प्रक्लृप्तस्नानमण्डनम् ।
इहानयत गत्या तं स हि भर्ता ममागतः ।। ३६६
इत्युक्ते भद्रया गत्वा यथावस्तु निवेद्य च ।
स्नातश्च तद्वयस्याभिस्तत्रानिन्ये विदूषकः ।। ३६७
प्राप्तश्च स ददर्शात्र भद्रां मार्गोन्मुखीं चिरात् ।
निजसत्त्वतरोः साक्षात्पक्वामिव फलश्रियम् ।। ३६८
सापि दृष्ट्वा तमुत्थाय हर्षवाष्पाम्बुसीकरैः ।
दत्तार्घेव बबन्धास्य कण्ठे भुजलतास्रजम् ।। ३६९
परस्परालिङ्गितयोस्तयोः स्वेदच्छलादिव ।
अतिपीडनतः स्नेहः सस्यन्दे चिरसंभृतः ।। ३७०
अथोपविष्टावन्योन्यमवितृप्तौ विलोकने ।
उभौ शतगुणीभूतामिवोत्कण्ठामुदूहतुः ।। ३७१
आगतोऽसि कथं भूमिमिमामिति च भद्रया ।
परिपृष्टः स तत्कालमुवाचेदं विदूषकः ।। ३७२
समालम्ब्य भवत्स्नेहमारुह्य प्राणसंशयान् ।
सुबहूनागतोऽस्मीह किमन्यद्वच्मि सुन्दरि ।। ३७३
तच्छ्रुत्वा तस्य दृष्ट्वा तामनपेक्षितजीविताम् ।
प्रीतिं काष्ठागतस्नेहा सा भद्रा तमभाषत ।। ३७४
आर्यपुत्र न मे कार्यं सखीभिर्न च सिद्धिभिः ।
त्वं मे प्राणा गुणक्रीता दासी चाहं तव प्रभो ।। ३७५
विदूषकस्ततोऽवादीत्तर्ह्यागच्छ मया सह ।
मुक्त्वा दिव्यमिमं भोगं वस्तुमुज्जयिनीं प्रिये ।। ३७६
तथेति प्रतिपेदे सा भद्रा सपदि तद्वचः ।
तत्संकल्पपरिभ्रष्टा विद्याश्च तृणवज्जहौ ।। ३७७
ततस्तया समं तत्र स विशश्राम तां निशाम् ।
क्लृप्तोपचारस्तत्सख्या योगेश्वर्या विदूषकः ।। ३७८
प्रातश्च भद्रया साकमवतीर्योदयाद्रितः ।
सस्मार यमदंष्ट्रं तं राक्षसं स पुनः कृती ।। ३७९
स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम् ।
तस्यारुरोह स स्कन्धे भद्रामारोप्य तां पुरः ।। ३८०
सापि सेहे तदत्युग्रराक्षसांसाधिरोहणम् ।
अनुरागपरायत्ताः कुर्वते किं न योषितः ।। ३८१
रक्षोधिरूढश्च ततः स प्रतस्थे प्रियासखः ।
विदूषकः पुनः प्राप तच्च कार्कोटकं पुरम् ।। ३८२
रक्षोदर्शनसत्रासं तत्र चालोकितो जनैः ।
दृष्ट्वार्यवर्मनृपतिं स्वां भार्यां मार्गति स्म सः ।। ३८३
दत्तां तेन गृहीत्वा च तत्सुता तां भुजार्जिताम् ।
तथैव राक्षसारूढः स प्रतस्थे पुरात्ततः ।। ३८४
गत्वाम्बुधेस्तटे प्राप पापं तं वणिजं च सः ।
येनास्य वारिधौ पूर्वं छिन्नाः क्षिप्तस्य रज्जवः ।। ३८५
जहार तस्य च सुतां वणिजः स धनैः सह ।
प्रागम्बुधौ प्रवहणप्रमोचनपणार्जिताम् ।। ३८६
धनापहारमेवास्य वधं मेने च पाप्मनः ।
कदर्याणां पुरे प्राणाः प्रायेण ह्यर्थसंचयाः ।। ३८७
ततो रक्षोरथारूढस्तामानीय वणिक्सुताम् ।
स भद्राराजपुत्रीभ्यां सहैवोदपतन्नभः ।। ३८८
दर्शयन्निजकान्तानां द्युमार्गेण ततार च ।
विलसत्सत्त्वसंरम्भं स्वपौरुषमिवाम्बुधिम् ।। ३८९
प्राप तच्च स भूयोऽपि नगरं पौण्ड्रवर्धनम् ।
दृष्टः सविस्मयं सर्वैर्वाहनीकृतराक्षसः ।। ३९०
तत्र तां देवसेनस्य सुतां राज्ञश्चिरोत्सुकाम् ।
भार्यां संभावयामास राक्षसावजयार्जिताम् ।। ३९१
रुध्यमानोऽपि तत्पित्रा स स्वदेशसमुत्सुकः ।
गृहीत्वा तामपि ततः प्रायादुज्जयिनीं प्रति ।। ३९२
अचिरेण च तां प्राप पुरीं राक्षसयोगतः ।
बहिर्गतामिवात्मीयदेशदर्शननिर्वृतिम् ।। ३९३
अथोपरि स्थितस्तस्य महाकायस्य रक्षसः ।
अंसस्थतद्वधूचक्रकान्तिप्रकटितात्मनः ।। ३९४
स जनैर्ददृशे तत्र शिखरे ज्वलितौषधौ ।
शशाङ्क इव पूर्वाद्रेरुदयस्थो विदूषकः ।। ३९५
ततो विस्मितवित्रस्ते जने बुद्ध्वात्र भूपतिः ।
आदित्यसेनो निरगाच्छ्वशुरोऽस्य तदा पुरः ।। ३९६
विदूषकस्तु दृष्ट्वा तमवतीर्याशु राक्षसात् ।
प्रणम्य नृपमभ्यागान्नृपोऽप्यभिननन्द तम् ।। ३९७
अवतार्यैव तत्स्कन्धात्ताः स्वभार्यास्ततोऽखिलाः ।
मुमोच कामचाराय राक्षसं स विदूषकः ।। ३९८
गते च राक्षसे तस्मिन्स तेन सह भूभुजा ।
श्वशुरेण सभार्यः सन्प्राविशद्राजमन्दिरम् ।। ३९९
तत्र तां प्रथमां भार्यां तनयां तस्य भूपतेः ।
आनन्दयदुपागत्य चिरोत्कण्ठावशीकृताम् ।। ४००
कथमेतास्त्वया भार्याः प्राप्ताः कश्चैष राक्षसः ।
इति पृष्टः स राज्ञात्र सर्वमस्मै शशंस तत् ।। ४०१
ततः प्रभावतुष्टेन तेन तस्य महीभृता ।
जामातुर्निजराज्यार्धं प्रदत्तं कार्यवेदिना ।। ४०२
तत्क्षणाच्च स राजाभूद्विप्रो भूत्वा विदूषकः ।
समुच्छ्रितसितच्छत्त्रो विधूतोभयचामरः ।। ४०३
तदा च मङ्गलातोद्यवाद्यनिर्हादनिर्भरा ।
प्रहर्षमुक्तनादेव रराजोज्जयिनी पुरी ।। ४०४
इत्याप्तराज्यविभवः क्रमशः स कृत्स्नां जित्वा महीमखिलराजकपूजिताङ्घ्रिः ।
ताभिः समं विगतमत्सरनिर्वृताभिर्भद्रासखश्चिरमरंस्त निजप्रियाभिः ।। ४०५
इत्यनुकूले दैवे भजति निजं सत्त्वमेव धीराणाम् ।
लक्ष्मीरभसाकर्षणसिद्धमहामोदमन्त्रत्वम् ।। ४०६
इत्थं श्रुत्वा वत्सराजस्य वक्त्राच्चित्रामेतामद्भुतार्थां कथां ते ।
पार्श्वासीना मन्त्रिणश्चास्य सर्वे देव्यौ चापि प्रीतिमटयामवापुःप्रीतिमग्र्यामवापुः ।। ४०७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सप्तारेकथासरित्सागरे लावाणकलम्वकेलावाणकलम्बके चतुर्थस्तरङ्गः ।