"कथासरित्सागरः/लम्बकः ६" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कथासरित्सागरः/लम्बक ६ पृष्ठं कथासरित्सागरः/लम्बकः ६ प्रति...
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 175%">
[[/तरङ्गः १|तरङ्गः १]]
[https://sa.wikisource.org/s/93d तरङ्ग १]
नरवाहनदत्तस्य युवावस्था ५९९; राजा कलिंगदत्तस्य कथा ६०१; सुरभिदत्ता अप्सरसः कथा ६०७; राजा धर्मदत्तस्य कथा ६११; सप्त ब्राह्मणानां कथा ६१५; ब्राह्मण एवं चाण्डालस्य कथा ६१७; राजा विक्रमसिंह एवं द्वि ब्राह्मणानां कथा ६१९
 
[[/तरङ्गः २|तरङ्गः २]]
[https://sa.wikisource.org/s/9ij तरङ्ग २]
कलिगसेनायाः जन्मस्य कथा ६२९; सप्त राजकुमारीणां कथा ६३१; विरक्त राजकुमारस्य कथा ६३१; तपस्वी एवं राज्ञस्य कथा ६३३; राजा सुषेण एवं सुलोचनायाः कथा ६३७; कलिगसेना पार्श्वे सोमप्रभायाः आगमनम् ६४३; राजपुत्र एवं वैश्यपुत्रस्य कथा ६४५; पिशाच एवं ब्राह्मणस्य कथा ६५१ ।।
 
[[/तरङ्गः ३|तरङ्गः ३]]
[https://sa.wikisource.org/s/9lc तरङ्ग ३]
कलिंगसेनायाः वृत्तान्तम् (क्रमशः) ६५७; सोमप्रभायाः कथा ६५s; कीर्त्तिसेना एवं देवसेनायाः कथा ६६७ ।।
 
[[/तरङ्गः ४|तरङ्गः ४]]
[https://sa.wikisource.org/s/9ll तरङ्ग ४]
मदनवेग विद्याधरस्य कथा ६८५; कलिगसेनायाऋकलिगसेनायाः विवाहस्य कथा ६८७; वत्सराजस्य संक्षिप्त कथा ६८९; तेजस्वतीयाः कथा ६९३; हरिशर्मा ब्राह्मणस्य कथा ६६.७ ।।
 
[[/तरङ्गः ५|तरङ्गः ५]]
[https://sa.wikisource.org/s/9h6 तरङ्ग ५]
कलिगसेना एवं सोमप्रभायाः कथा (क्रमशः) ७०५; उषा एवं अनिरुद्धस्य कथा ७०५; कलिगसेनायाः कौशाम्बी-यात्रा ७०९; यौगन्धरायणस्य कूटनीतिः ७१३ ।।
[[/तरङ्गः ६|तरङ्गः ६]]
कलिगसेनायाः कथा (क्रमशः) : मन्त्री यौगन्धरायणस्य कूटनीतिक प्रपंचम् ७१७; विष्णुदत्त एवं तस्य सप्त सहयोगिनां कथा ७२३; ऋषिकन्या कदलीगर्भायाः कथा ७३१; नापित एवं राज़्ःराज्ञः कथा ७३७ ।।
 
[[/तरङ्गः ७|तरङ्गः ७]]
[https://sa.wikisource.org/s/94w तरङ्ग ६]
वत्सराज उदयन एवं कलिगसेनायाः कथा (क्रमश:) ७४५; राजा श्रुतसेनस्य कथा ७४s; विद्युद्द्योता एवं राजा श्रुतसेनस्य कथा (ऋमशः) ७५३; उन्मादिनी एवं राजा देवसेनस्य कथा ७५५; मन्त्री यौगन्धरायणस्य राजनीतिक प्रपंचम् (क्रमशः) ७५७; उलूक, नकुल, मार्जार एवं मूषकस्य कथा ७६१; राजा प्रसेनजितस्य कथा ७६५ ।।
कलिगसेनायाः कथा (क्रमशः) : मन्त्री यौगन्धरायणस्य कूटनीतिक प्रपंचम् ७१७; विष्णुदत्त एवं तस्य सप्त सहयोगिनां कथा ७२३; ऋषिकन्या कदलीगर्भायाः कथा ७३१; नापित एवं राज़्ः कथा ७३७ ।।
 
[[/तरङ्गः ८|तरङ्गः ८]]
[https://sa.wikisource.org/s/91v तरङ्ग ७]
वत्सराजस्य कथा (अनुक्रमशः) ; पतिव्रता वैश्यपत्न्याः कथा ; मदनमंचुकायाः जन्मस्य कथा ; नरवाहनदत्त एवं मदनमंचुकायाः बाल्यविलासः ; नरवाहनदत्तस्य यौवराज्याभिषेकम् ; शत्रुघ्न एवं तस्य दुष्टा भार्यायाः कथा ; राजनीतेः सारः ; राजा शूरसेन एवं तस्य मन्त्रिणां कथा ; नरवाहनदत्तस्य मदनमंचुका सह विवाहः ।।
वत्सराज उदयन एवं कलिगसेनायाः कथा (क्रमश:) ७४५; राजा श्रुतसेनस्य कथा ७४s; विद्युद्द्योता एवं राजा श्रुतसेनस्य कथा (ऋमशः) ७५३; उन्मादिनी एवं राजा देवसेनस्य कथा ७५५; मन्त्री यौगन्धरायणस्य राजनीतिक प्रपंचम् (क्रमशः) ७५७; उलूक, नकुल, मार्जार एवं मूषकस्य कथा ७६१; राजा प्रसेनजितस्य कथा ७६५ ।।
 
[https://sa.wikisource.org/s/ccn तरङ्ग ८]
वत्सराज की कथा (अनुक्रमशः) ७७७; पतिव्रता वैश्यपत्नी की कथा ७७७; मदनमंचुका के जन्म की कथा ७८१; नरवाहनदत्त और मदनमंचुका का बाल्यविलास ७८९; नरवाहनदत्त का यौवराज्याभिषेक ७९१; शत्रुघ्न और उसकी दुष्टा स्त्री की कथा ८०१; राजनीति का सार ८०१; राजा शूरसेन और उसके मन्त्रियों की कथा ८०५; नरवाहनदत्त और मदनमंचुका का विवाह ८११ ।।
</span>
"https://sa.wikisource.org/wiki/कथासरित्सागरः/लम्बकः_६" इत्यस्माद् प्रतिप्राप्तम्