"कथासरित्सागरः/लम्बकः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 175%">
#[[/तरङ्गः १|तरङ्गः १]]
##मंगलाचरणम्
##प्रस्तावना
##शिव-पार्वती संवादः
##पार्वत्याः पूर्वजन्मस्य संक्षिप्त कथा
##पार्वत्याः प्रणय-कोपः
##पुनः कथायाः उपक्रमः
##पार्वत्या पुष्पदन्त एवं माल्यवान्तं शापदानम्
##शापान्तस्य घोषणा
 
 
#[[/तरङ्ः २|तरङ्ः २]]
##वररुचेः (पुष्पदन्त) कथा
##वररुचेः जन्म-कथा
##व्याडेः कथा
##वर्षस्य चरित्रम्
 
#[[/तरङ्गः ३|तरङ्गः ३]]
##पाटलिपुत्न नगरस्य निर्माण कथा
##राजा ब्रह्मदत्तस्य कथा
 
[[/तरङ्ः ४|तरङ्ः ४]]
##उपकोशायाः कथा
##पाणिनेः कथा
##उपकोशायाः कथा (क्रमागत)
##वररुचेः प्रत्यागमन
 
#[[/तरङ्गः ५|तरङ्गः ५]]
##वररुचेः कथा (क्रमश:)
##वररुचेः वैराग्यम्
##राजा योगनन्दस्य अन्तःपुरम्
##मृत मत्स्यस्य हसनम्
##कः सुन्दरः
##राजा आदित्यवर्मा एवं मन्त्री शिववर्मायाः कथा
##मित्रद्रोहस्य फलम्
##वररुचेः वैराग्यं एवं महाप्रस्थानम्
##चाणक्यस्य कथा
##शाहकारी मुनि कीमुनेः कथा
 
#[[/तरङ्गः ६|तरङ्गः ६]]
##गुणाढ्यस्य कथा
##मूषकेन धनप्राप्तस्य श्रेष्ठिनः कथा
##मूर्ख सामवेदी ब्राह्मणस्य कथा
##देवी-उद्यानस्य कथा
##राजा सातवाहनस्य कथा, [https://sa.wikisource.org/s/93u शर्मवर्मेण मासषट्केन] सर्वविद्याप्रदानकरणस्य प्रतिज्ञा)
 
#[[/तरङ्गः ७|तरङ्गः ७]]
##शर्ववर्मणः कथा (कातन्त्र-कालापक व्याकरणस्य उत्पत्तिः)
##पुष्पदन्तस्य पूर्वकथा
##राजा शिबेः कथा
##माल्यवानस्य पूर्वकथा
 
#[[/तरङ्गः ८|तरङ्गः ८]]
 
</span>
"https://sa.wikisource.org/wiki/कथासरित्सागरः/लम्बकः_१" इत्यस्माद् प्रतिप्राप्तम्