"ऋग्वेदः सूक्तं १.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
{{ऋग्वेदः मण्डल १}}
<poem>
<div class="verse">
{|
<pre>
|
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
नू चित्स दभ्यते जनः ॥१॥
Line २१ ⟶ २२:
चतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
न दुरुक्ताय स्पृहयेत् ॥९॥
|
यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
नू चि॒त्स द॑भ्यते॒ जन॑ः ॥
यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः ।
अरि॑ष्ट॒ः सर्व॑ एधते ॥
वि दु॒र्गा वि द्विष॑ः पु॒रो घ्नन्ति॒ राजा॑न एषाम् ।
नय॑न्ति दुरि॒ता ति॒रः ॥
सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते ।
नात्रा॑वखा॒दो अ॑स्ति वः ॥
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था ।
प्र व॒ः स धी॒तये॑ नशत् ॥
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ ।
अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥
क॒था रा॑धाम सखाय॒ः स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः ।
महि॒ प्सरो॒ वरु॑णस्य ॥
मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् ।
सु॒म्नैरिद्व॒ आ वि॑वासे ॥
च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।
न दु॑रु॒क्ताय॑ स्पृहयेत् ॥
|}
</prepoem>
 
 
 
*[[ऋग्वेद:]]
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४१" इत्यस्माद् प्रतिप्राप्तम्