"ऋग्वेदः सूक्तं १.४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
{{ऋग्वेदः मण्डल १}}
<poem>
<div class="verse">
{|
<pre>
|
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः ।
स्तुषे वामश्विना बृहत् ॥१॥
Line ३३ ⟶ ३४:
उभा पिबतमश्विनोभा नः शर्म यच्छतम् ।
अविद्रियाभिरूतिभिः ॥१५॥
|
ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः ।
स्तु॒षे वा॑मश्विना बृ॒हत् ॥
या द॒स्रा सिन्धु॑मातरा मनो॒तरा॑ रयी॒णाम् ।
धि॒या दे॒वा व॑सु॒विदा॑ ॥
व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा ।
पि॒ता कुट॑स्य चर्ष॒णिः ॥
आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा ।
पा॒तं सोम॑स्य धृष्णु॒या ॥
या न॒ः पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः ।
ताम॒स्मे रा॑साथा॒मिष॑म् ॥
आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे ।
यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥
अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथ॑ः ।
धि॒या यु॑युज्र॒ इन्द॑वः ॥
दि॒वस्क॑ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू॑नां प॒दे ।
स्वं व॒व्रिं कुह॑ धित्सथः ॥
अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्य॑ः ।
व्य॑ख्यज्जि॒ह्वयासि॑तः ॥
अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या ।
अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति ।
मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा ।
म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥
यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् ।
ऋ॒ता व॑नथो अ॒क्तुभि॑ः ॥
उ॒भा पि॑बतमश्विनो॒भा न॒ः शर्म॑ यच्छतम् ।
अ॒वि॒द्रि॒याभि॑रू॒तिभि॑ः ॥
|}
</prepoem>
 
*[[ऋग्वेद:]]
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४६" इत्यस्माद् प्रतिप्राप्तम्