"ऋग्वेदः सूक्तं १.८६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
{{ऋग्वेदः मण्डल १}}
 
<poem>
<div class="verse">
{|
<pre>
|
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥१॥
Line ३३ ⟶ ३४:
गूहता गुह्यं तमो वि यात विश्वमत्रिणम् ।
ज्योतिष्कर्ता यदुश्मसि ॥१०॥
|
 
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः ।
</pre>
स सु॑गो॒पात॑मो॒ जनः॑ ॥
</div>
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् ।
मरु॑तः शृणु॒ता हव॑म् ॥
उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत ।
स गन्ता॒ गोम॑ति व्र॒जे ॥
अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु ।
उ॒क्थं मद॑श्च शस्यते ॥
अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
अवो॑भिश्चर्षणी॒नाम् ॥
सु॒भग॒ः स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्यः॑ ।
यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥
श॒श॒मा॒नस्य॑ वा नर॒ः स्वेद॑स्य सत्यशवसः ।
वि॒दा काम॑स्य॒ वेन॑तः ॥
यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना ।
विध्य॑ता वि॒द्युता॒ रक्षः॑ ॥
गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् ।
ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥
|}
</prepoem>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८६" इत्यस्माद् प्रतिप्राप्तम्