"कथासरित्सागरः/लम्बकः ८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 175%">
[[/तरङ्गः १|तरङ्गतरङ्गः १]]
मंगलाचरणम् ; नरवाहनदत्तस्य कथा ; वज्रप्रभ वर्णितं आत्मवृत्तान्त ; सूर्यप्रभस्य चरितम् ।।
 
[[/तरङ्गः २|तरङ्गतरङ्गः २]]
चन्द्रप्रभस्य सभायां मय दानवस्य आगमनम् ; सूर्यप्रभस्य सभायां
नारद मुनेः आगमनम् ; काल ब्राह्मणस्य कथा ; कलावत्याः कथा ; महल्लिकायाः प्रेमः ।।
 
[[/तरङ्गः ३|तरङ्गतरङ्गः ३]]
सूर्यप्रभस्य उद्योगम् -- तूणरत्न, धनुरत्न एवं गुणरत्नानां प्राप्तिः, याज्ञवल्क्यात् विद्याद्वयप्राप्तिः।
 
[[/तरङ्गः ४|तरङ्गतरङ्गः ४]]
सूर्यप्रभेण रणभूमिमध्ये स्वसेनायाः प्रेषणम् ; राज्ञीभिः सूर्यप्रभस्य एवं युद्धस्य चर्चा ।।
 
[[/तरङ्गः ५|तरङ्गतरङ्गः ५]]
सूर्यप्रभ-चरित्रम् : रणभूमिमध्ये युद्धम् ; शरभानना योगिन्याः पराक्रमस्य कथा ।।
 
[[/तरङ्गः ६|तरङ्गतरङ्गः ६]]
सूर्यप्रभ-चरित्रम् ; गुणशर्मा ब्राह्मणस्य कथा ; गुणशर्मणः जन्मवृत्तान्तम् ।।
 
[[/तरङ्गः ७|तरङ्गतरङ्गः ७]]
सूर्यप्रभस्य वृत्तान्तम् : अन्तिम युद्धम् ।।
</span>
"https://sa.wikisource.org/wiki/कथासरित्सागरः/लम्बकः_८" इत्यस्माद् प्रतिप्राप्तम्