"ऋग्वेदः सूक्तं १.७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
द्युम्नैरभि प्र णोनुमः ॥१॥
 
तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
द्युम्नैरभि प्र णोनुमः ॥२॥
 
तमु त्वा वाजसातममङ्गिरस्वद्धवामहे ।
द्युम्नैरभि प्र णोनुमः ॥३॥
 
तमु त्वा वृत्रहन्तमं यो दस्यूँरवधूनुषे ।
द्युम्नैरभि प्र णोनुमः ॥४॥
 
अवोचाम रहूगणा अग्नये मधुमद्वचः ।
द्युम्नैरभि प्र णोनुमः ॥५॥
 
|
अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
 
तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
 
तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
 
तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
 
अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द्वचः॑ ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
 
|}
</poem>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७८" इत्यस्माद् प्रतिप्राप्तम्