"ऋग्वेदः सूक्तं १.७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. १-३ अग्निः मध्यमोग्निर्वा, ४-१२ अग्निः। १-३ त्रिष्टुप्,४-६ उष्णिक्, ७-१२ गायत्री
}}
{{ऋग्वेदः मण्डल १}}
<poem>
{|
Line ४७ ⟶ ४६:
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति ।
होता गृणीत उक्थ्यः ॥१२॥
 
|
हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् ।
Line ८४ ⟶ ८२:
स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति ।
होता॑ गृणीत उ॒क्थ्यः॑ ॥
 
|}
</poem>{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७९" इत्यस्माद् प्रतिप्राप्तम्