"अग्निपुराणम्/अध्यायः ३७३" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः १६:
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ।। ३७३.४ ।।
 
उरुभ्यामुपरिस्थाप्य वाहूबाहू तिर्य्यक् प्रयत्नतः ।
दक्षिणं करपृष्ठञ्च न्यसेद्वामतलोपरि ।। ३७३.५ ।।
 
पङ्क्तिः २५:
औदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ।। ३७३.७ ।।
 
वाह्येनबाह्येन वायुना देहं दृतिवत् पूरयेद्यथा ।
तथा पूर्णश्च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ।। ३७३.८ ।.
 
मूञ्चतिमुञ्चति न गृह्णाति वायुमन्तर्वहिः स्थितम् ।
सम्पूर्णकुम्बवत्तिष्ठेदचलःसम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ।। ३७३.९ ।।
 
कन्यकः सकृदुद्‌घातः स वै द्वादशमात्रिकः ।
पङ्क्तिः ३८:
 
अजितान्नारुहेद्‌भूमिं हिक्काश्वासादयस्तथा ।
जिते प्राणे खल्पदोषविन्मूत्रादिस्वल्पदोषविण्मूत्रादि प्रजायते ।। ३७३.१२ ।।
 
आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३७३" इत्यस्माद् प्रतिप्राप्तम्