"ऋग्वेदः सूक्तं १.१८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{RG}}
{{ऋग्वेदः मण्डल १}}
 
<poem>
{|
 
|
{| width=75%
|समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
दूतो हव्या कविर्वह ॥१॥
तनूनपादृतं यते मध्वा यज्ञः समज्यते ।
Line २७ ⟶ २६:
पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।
स्वाहाकृतीषु रोचते ॥११॥
|
 
|समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् ।
दू॒तो ह॒व्या क॒विर्व॑ह ॥
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते ।
Line ५१ ⟶ ५०:
स्वाहा॑कृतीषु रोचते ॥|}
</poem>
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८८" इत्यस्माद् प्रतिप्राप्तम्