"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५०:
तस्मादू भलन्दनः पुत्रोऽभवत् । भलन्दनादूवतूसप्रिरुदारकीर्त्तिः वतूसपेः प्रांशुरभवत्, प्रजानिश्व प्रांशोरेकोऽभवत्, ततश्व खनित्रः तस्माच्च श्रुपः क्षुपाच्च अतिबलपराक्रमोऽविविंशोऽभवत् । ततो विविंशः , तस्माच्च खनीनेत्रः, ततश्वातिविभूतिः अतिविभूतेर्भरिबलपराक्रमः करन्धमः पुत्रोऽभवत् । तस्मादप्यविक्षिः अविक्षेरप्यतिबलः पुत्रोऽभवत् ।। ४-१-१६ ।।
 
मरुत्तश्वक्रवर्त्ती नरिष्यन्तनामांनंनरिष्यन्तनामानं पुत्रमवाप । तस्माच्च दमः , दमस्य पुत्रो राज्यवर्द्धनो जज्ञ । राज्यवर्द्ध नात् सुधृतिरभूत् । ततश्व नरः तस्माच्च केवलः , केवलादू बन्धमान्, बन्धुमतो वेगवान्, वेगवतो बुधः, ततः तृणबिन्दुः, तस्याप्येका कन्या इलिबिला नाम । तञ्चालम्बुषा नाम
वराप्सरा तृणबिन्दुतृणबिन्दुं भेजे । तस्यामस्य विशालो जज्ञजज्ञे ;, यः पुरीं वैशालीं नाम निर्म्ममे । हेमचन्द्रश्व विशालस्य पुत्रोऽभवत् । तस्माच्च सुचन्द्रः तत्तनयो धूम्राश्वः, तस्यापि सृञ्जयोऽभूत् । सृञ्जयात् सहदेवः, ततः कृशाश्वो नाम पुत्रोऽभूत् । सोमदत्तः कृशाश्वाज्जज्ञ ; यो दशाश्वमेधयोश्वमेधानां नातजहारशतमाजहार । ततूपुत्रश्व जनमेजयः, जनमेजयात् सुमतिः । एते वैशालका भूभृतः ।। ४-१-१८(५९) ।।
 
तृणाविन्दोःतृणबिन्दोः प्रसादेन सर्व्वे वैशालका नृपाः ।
दीर्घायुषो महात्मानो वीर्य्यवन्तोऽतिधार्म्मिकाः ।। ४-१-१९(६१) ।।
 
शर्य्यातेः कन्या सुकन्या नामाभवत्; यामुपयेमे च्यवनः ।
आनर्त्तनामा परम धाम्मिकः शर्य्यातिपुत्रोऽभवत् ।।(६३)
आनर्त्तश्व नाम धाम्मिकः शय्योतिपुत्रोऽभवत् ।
आनर्त्तस्यापि रेवतो नाम पुत्रो जज्ञ, योऽसावानर्त्तावषय बुभुजे,पुरीञ्ज कुश स्थलीमध्युवास ।
रेवतस्यापि रैरतः पुत्रः ककुझी नाम धर्म्मात्मा भ्रातृशतज्येष्ठोऽभवत् ।
तस्य च रेवती नाम कन्या । तामादाय कस्येयमर्हतीति भगवन्तम व्जयोनिं प्रष्टुं ब्रह्मलोकं जगामा ।
तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्व्वाभ्यामतितानं नाम दिव्यं गान्धर्व्वमगीयत ।। ४-१-२०(६८) ।।
 
तावच्च त्रिमार्गपरहिवर्त्तैरनेकयुगपरिवृत्ति तिष्ठन्नपि