"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६२:
न्नित्यम् ' इति निघातप्रतिषेधः ।। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषः अति नेथ अतीत्य
नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः ।। नयतेश्छान्दसः शपो लुक् ।।
 
३.अयं वरुणो मित्रः च अर्यमा च देवाः नः अस्माकम् ऊतये रक्षणाय नूनम् अवश्यं
भवन्तु । नेपणि नेतव्ये विषये हे वरुणादयः यूयं नः अस्मान् नयिष्ठाः नयत ।। वचनव्यत्यायः ।
यद्वा । प्रत्येकाभिप्रायेणैकवचनम् । छान्दसो लुङ् ।। उशब्दः समुच्चये पदपूरणार्थो वा । पर्षणि
पारयितव्ये विषये नः अस्मान् द्विषः अति पर्पिष्ठाः अतिपारयथ ।। नयिष्ठा इतिवत्प्रक्रिया ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्