"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
यद्वा । प्रत्येकाभिप्रायेणैकवचनम् । छान्दसो लुङ् ।। उशब्दः समुच्चये पदपूरणार्थो वा । पर्षणि
पारयितव्ये विषये नः अस्मान् द्विषः अति पर्पिष्ठाः अतिपारयथ ।। नयिष्ठा इतिवत्प्रक्रिया ।।
== ==
[https://sa.wikipedia.org/s/r2d सूक्तोपरि संक्षिप्त टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्