"रामायणम्/युद्धकाण्डम्/सर्गः २४" इत्यस्य संस्करणे भेदः

→‎बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB
No edit summary
पङ्क्तिः ४८:
 
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।
आशिर्तोआश्रितो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥
 
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।