"ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०:
 
1296
तमृत्विज ऊचुस्त्वमेव नोऽस्याह्नः संस्थामधिगच्छेत्यथ हैतं शुनःशेपोऽञ्जःसवं ददर्श तमेताभिश्चतसृभिरभिसुषाव यच्चिद्धि त्वं गृहेगृह इत्यथैनं द्र ?ोणकलशम-भ्यवनिनायोच्छिष्टंद्रोणकलशमभ्यवनिनायोच्छिष्टं चम्वोर्भरेत्येतयर्चाथ हास्मिन्नन्वारब्धे पूर्वाभिश्चतसृभिः सस्वाहाकाराभिर्जुहवां चकाराथैनमवभृथमभ्यवनिनायसस्वाहाकाराभिर्जुहवांचकाराथैनमवभृथमभ्यवनिनाय त्वं नो अग्ने वरुणस्य विद्वानित्येताभ्यामथैनमत ऊर्ध्वमग्निमाहवनीयमुपस्थापयांऊर्ध्वमग्निमाहवनीयमुपस्थापयांचकार चकार शुनश्चि-च्छेपंशुनश्चिच्छेपं निदितं सहस्रादित्यथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद स होवा-चाजीगर्तःहोवाचाजीगर्तः सौयवसिर्ऋषे पुनर्मे पुत्रं देहीति नेति होवाच विश्वामित्रो देवा वा इमम्मह्यमरासतेति स ह देवरातो वैश्वामित्र आस तस्यैते कापिलेयबाभ्रवाः स होवचाजीगर्तः सौयवसिस्त्वम्वेहि विह्वयावहा इति स होवाचाजीगर्तः सौय-वसिराङ्गिरसोसौयवसिराङ्गिरसो जन्मनास्याजीगर्तिः श्रुतः कविः रिषे। ऋषे पैतामहात्तन्तोर्मापगाः पुनरेहि माम् इति स होवाच शुनःशेपोऽदर्श्?स्त्वाशुनःशेपोऽदर्शुस्त्वा शासहस्तं न यच्छूद्रे ष्वलप्सतयच्छूद्रेष्वलप्सत। गवां त्रीणि शतानि त्वमवृणीथा मदङ्गिर इति स होवाचाजीगर्तः सन्यव-सिस्तद्वैसौयवसिस्तद्वै मा तात तपति पापं कर्म मया कृतम्तदहंकृतम्। निह्नवेतदहं निह्नुवे तुभ्यम्प्रतियन्तु शता गवाम् इति स होवाच शुनःशेपोयःशुनःशेपो यः सकृत्पापकं कुर्यात्कुर्यादेनत्ततोऽप-रम्नापागाःकुर्यात्कुर्यादेनत्ततोऽपरम् । शौद्रनापागाः ?ान्न्यायादसंधेयंशौद्रान्न्यायादसंधेयं त्वया कृतम् इत्यसंधेयमिति ह विश्वामित्र उपपपाद स होवाच विश्वामित्रो भीम एव सौयवसिः शासेन विशिशासिषुःविशिशासिषुः। अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रताम् इति स होवाच शुनःशेपः स वै यथा नो ज्ञपया राजपुत्र तथा वद यथैवाङ्गिरसः सन्नुपेयां तव पुत्रताम् इति स होवाच विश्वामित्रो ज्येष्ठो मे त्वम्पुत्राणांत्वं पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यातुपेयास्यात्। दैवम्मेउपेयादैवम्मे दायं तेन वै त्वोपमन्त्रय इति स होवाच शुनःशेपः संजानानेषु वै ब्रूयाः सौहर्द्याय मे श्रियै यथाहम्भरतऋषभोपेयां तव पुत्रताम् इत्यथ ह विश्वामित्रः पुत्राना-मन्त्रयामासपुत्रानामन्त्रयामास मधुछन्दाः शृणोतन ऋषभो रेणुरष्टकःरेणुरष्टकः। ये केचके च भ्रातरः स्थ नास्मै ज्यैष्ठ्याय कल्पध्वमिति॥7.17॥ (33.5) (140)
 
तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाशदेव ज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसः। तद्ये ज्यायांसो न ते कुशलं मेनिरे ताननु व्याजहारान्तान्वः प्रजा भक्षीष्टेति त एतेऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः। स होवाच मधुच्छन्दाः पञ्चाशता सार्धं यन्नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम्। पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति। अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव। ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ। ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा। पुर एत्रा वीरवन्तो देवरातेन गाथिनाः। सर्वे राध्याः स्थ पुत्रा एष वः सद्विवाचनम्। एष वः कुशिका वीरो देवरातस्तमन्वित। युष्मांश्च दायं म उपेता विद्यां यामु च विद्मसि। ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः। देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः। अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः। जह्नूनांचाधिपत्ये दैवे वेदे च गाथिनाम्। तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानम्। तद्धोता राज्ञेऽभिषिक्तायाऽऽचष्टे। हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत्समर्धयति। ओमित्यृचः प्रतिगर एवं तथेति गाथाया ओमिति वै दैव तथेति मानुषं दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति। तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पं चनैनः परिशिष्यते। सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवाऽऽसने श्वेतश्चाश्वतरीरथो होतुः। पुत्रकामा हाप्याख्यापयेरँल्लभन्ते ह पुत्राँल्लभन्ते ह पुत्रान्॥7.18॥ (33.6) (141)