"श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २०" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
No edit summary
No edit summary
 
पङ्क्तिः १४:
श्रीउद्धव उवाच -
( अनुष्टुप् )
विधिश्च प्रतिषेधश्च निगमो हि ईश्वरस्यहीश्वरस्य ते ।
अवेक्षते अरविंदाक्षअवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १ ॥
वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् ।
द्रव्यदेशवयः कालान् स्वर्गं नरकमेव च ॥ २ ॥
गुणदोषभिदादृष्टिं अंतरेणगुणदोषभिदादृष्टिमन्तरेण वचस्तव ।
निःश्रेयसं कथं नॄणां निषेध विधिलक्षणम्निषेधविधिलक्षणम् ॥ ३ ॥
पितृ देव मनुष्यानांपितृदेवमनुष्यानां वेदश्चक्षुस्तवेश्वर ।
श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४ ॥
गुणदोषभिदादृष्टिः निगमात्ते न हि स्वतः ।
पङ्क्तिः ३४:
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९ ॥
स्वधर्मस्थो यजन् यज्ञैः अनाशीःकाम उद्धव ।
न याति स्वर्गनरकौ यद्यन्यन् नयद्यन्यन्न समाचरेत् ॥ १० ॥
अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः ।
ज्ञानं विशुद्धमाप्नोति मद्‍भक्तिं वा यदृच्छया ॥ ११ ॥
स्वर्गिणोऽप्येतमिच्छंतिस्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा ।
साधकं ज्ञानभक्तिभ्यां उभयं तद् असाधकम्तदसाधकम् ॥ १२ ॥
न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः ।
न इमंनेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ १३ ॥
एतद् विद्वान् पुरा मृत्योः अभवाय घटेत सः ।
अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४ ॥
छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् ।
खगः स्वकेतं उत्सृज्यस्वकेतमुत्सृज्य क्षेमं याति ह्यलंपटःह्यलम्पटः ॥ १५ ॥
अहोरात्रैः छिद्यमानं बुद्ध्वाऽऽयुर्भयवेपथुः ।
मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६ ॥
पङ्क्तिः ५३:
पुमान् भवाब्धिं न तरेत् स आत्महा ॥ १७ ॥
( अनुष्टुप् )
यदाऽऽरंभेषुयदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतेंद्रियःसंयतन्द्रियः
अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥ १८ ॥
धार्यमाणं मनो यर्हि भ्राम्यत् आशु अनवस्थितम्आश्वनवस्थितम्
अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९ ॥
मनोगतिं न विसृजेत् जितप्राणो जितेंद्रियःजितेन्द्रियः
सत्त्वसंपन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २० ॥
एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः ।
पङ्क्तिः ७०:
योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥ २५ ॥
स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
कर्मणां जात्यशुद्धानांजात्यशुद्धानाम् अनेन नियमः कृतः ।
गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६ ॥
जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु ।
४१

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/111214" इत्यस्माद् प्रतिप्राप्तम्