"ब्रह्मपुराणम्/अध्यायः ८५" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
 
पङ्क्तिः ३४:
 
स्नात्वा शुचिर्यतमना उपविश्य कुशासने।
तुष्टाव गौतमीं गङ्गां क्षुध्रांक्षुधां च परमापदम्।। ८५.७ ।।
 
कण्व उवाच
पङ्क्तिः ४१:
 
पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम्।
सरिद्रुपेणसरिद्रूपेण सर्वेषां तापपापापहारिणि।। ८५.९ ।।
 
क्षुधारूपेण सर्वेषां तापपापप्रदे नमः।
पङ्क्तिः ५३:
 
कण्व उवाच
सर्वमङ्गलम्ङ्गल्येसर्वमङ्गलमङ्गल्ये ब्राह्मि माहेश्वरि शुभे।
वैष्णवि त्र्यम्बके देवि गोदावरि नमोऽस्तु ते।। ८५.१२ ।।
 
त्र्यबकस्यत्र्यंबकस्य जटोद्भूते गौतमस्याघनाशिनि।
सप्तधा सागरं यान्ति गोदावरि नमोऽस्तु ते।। ८५.१३ ।।
 
पङ्क्तिः ६६:
 
गङ्गाक्षुधे ऊचतुः
अभष्टंअभीष्टं वद कल्याणा वरान्वरय सुव्रत।। ८५.१६ ।।
 
ब्रह्मोवाच
पङ्क्तिः ८५:
तेषां दारिद्र्यदुःखानि न भवेयुर्वरोऽपरः।। ८५.२१ ।।
 
अस्मिंमस्तीर्थेअस्मिंस्तीर्थे महापुण्ये स्नानदानजपादिकम्।
ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते।। ८५.२२ ।।
 
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_८५" इत्यस्माद् प्रतिप्राप्तम्