"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सिद्धान्तकौमुदीसहिता [हलन्नपुल्लिङ्गे * समस्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
सिद्धान्तकौमुदीसहिता
{{rh|left='''२७०'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}
<poem>
[हलन्नपुल्लिङ्गे
* समस्यमाने छेकत्ववाविनी युष्मदस्मदी ।
{{c|समस्यमाने छेकत्ववाविनी युष्मदस्मदी ।
समासार्थोऽन्यसङ्खयश्चत्स्तो युवावौ त्वमावपि ।।
समासार्थोऽन्यसङ्खयश्चत्स्तो युवावौ त्वमावपि ।।
सुजस्डेडस्सु परत आदेशा स्यु सदैव ते ।
सुजस्डेडस्सु परत आदेशा स्यु सदैव ते ।
त्वाहा यूयवया तुभ्यमह्य तवममावाप ।।
त्वाहा यूयवया तुभ्यमह्य तवममावाप ।।
एते परत्वाद्वाधन्ते युवावैौ विषये स्वके ।
एते परत्वाद्वाधन्ते युवावैौ विषये स्वके ।
त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधत ।।
त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधत ।।}}
</poem>
{{rule}}
न्तस्य त्वमादेशयो 'योऽचि' इति दस्यत्वे पररूपे रूपमिति भाव । युवयोः आवयोरिति ।
न्तस्य त्वमादेशयो 'योऽचि' इति दस्यत्वे पररूपे रूपमिति भाव । युवयोः आवयोरिति ।
प्राग्वत्। युष्मासु । अस्मास्विनि ॥ *युरूमदस्मदोरनादेश' इति दकारस्य आत्वे सवर्णदीर्घ
प्राग्वत्। युष्मासु । अस्मास्विनि ॥ *युरूमदस्मदोरनादेश' इति दकारस्य आत्वे सवर्णदीर्घ