"नारदपुराणम्- पूर्वार्धः/अध्यायः ६" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
 
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
 
<poem><fontspan sizestyle="4.9font-size: 14pt; line-height: 200%">
सूत उवाच ।।
भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः ।।
पङ्क्तिः ४५:
 
यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः ।।
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः* समुज्ज्वलत् ।। ६-१४ ।। *विध्वर्द्धाधः - पाठः
 
यन्मज्जनं महापुण्यं दुर्लभं त्रिदिवौकसाम् ।।
सारुप्यदायकंसारूप्यदायकं विष्णोः किमस्मात्कथ्यते परम ।। ६-१५ ।।
 
यत्र स्नाताः पापिनोऽपि सर्वपापविवर्जिताः ।।
महद्विमानमारुढाःमहद्विमानमारूढाः प्रयान्ति परमं पदम् ।। ६-१६ ।।
 
यत्र स्नाता महात्मानः पितृमातृकुलानि वै ।।
सहस्त्राणिसहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ।। ६-१७ ।।
 
स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विचद्विज ।।
पुण्यक्षेत्रेषु सर्वेषउसर्वेषु स्थितवान्नात्र संशयः ।। ६-१८ ।।
 
यत्र स्नातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् ।।
पङ्क्तिः ६३:
 
तुलसीमूलसंभूता द्विजपादोद्भवा तथा ।।
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम्मृल्लोकान्नयत्यच्युतरूपताम् ।। ६-२० ।।
 
गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ।।
पङ्क्तिः ७८:
 
अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ।।
यतो वै नरकं यान्ति गङ्गानात्रिगङ्गानाम्नि स्थितेऽपि हि ।। ६-२५ ।।
 
संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ।।
पङ्क्तिः ९०:
 
सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता ।।
मेषतौलिमृगाकर्षुमेषतौलिमृगार्केषु पावयत्यखिलं जगत् ।। ६-२९ ।।
 
गोदावरी भीमरथी कृष्णा रेवा सरस्वती ।।
तुङ्गभद्रा च कावेरी कालिंन्दीकालिन्दी बाहुदा तथा ।। ६-३० ।।
 
वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ।।
पङ्क्तिः ११६:
बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ।। ६-३७ ।।
 
प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्वूजस्मरेद्द्विज ।।
सोऽपि पापविनिर्मुक्तः शैवं पदमवान्पुयात्पदमवाप्नुयात् ।। ६-३८ ।।
 
काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ।।
पृथिव्यामेकराडूपृथिव्यामेकराड् भूत्वा काशीं प्राप्य च मुक्तिभाक् ।। ६-३९ ।।
 
बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति ।।
पङ्क्तिः १३२:
 
यो गङ्गां भजते नित्यं शंकरो लोकशंकरः ।।
लिङ्गरुपींलिङ्गरूपीं कथं तस्या महिमा परिकीर्त्यते ।। ६-४३ ।।
 
हरिरुपधरंहरिरूपधरं लिङ्गं लिङ्गरुपधरोलिङ्गरूपधरो हरिः ।।
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ।। ६-४४ ।।
 
पङ्क्तिः १४१:
 
यो देवो जगतामीशः कारणानां च कारणम् ।।
युगान्ते निगदन्त्येतद्रुद्ररुपधरोनिगदन्त्येतद्रुद्ररूपधरो हरिः ।। ६-४६ ।।
 
रुद्रो वै विष्णुरुपेण पालयत्यखिलंजगत् ।।
ब्रह्मरुपेण सृजति प्रान्तेः हयेतत्रयंह्येतत्त्रयं हरः ।। ६-४७ ।।
 
हरिशंकरयोर्मध्ये ब्रह्मणश्चापि यो नरः ।।
भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ।। ६-४८ ।।
 
हरं हरिं विधातारं यः पश्यत्येकरुपिणम्पश्यत्येकरूपिणम् ।।
स याति परंमानन्दंपरमानन्दं शास्त्राणामेष निश्चयः ।। ६-४९ ।।
 
योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः ।।
नित्यं संनिहितस्तत्र लिङ्गरुपीलिङ्गरूपी जनार्दनः ।। ६-५० ।।
 
काशीविश्वेश्वरं लिङ्गज्योतिर्लिङ्गंलिङ्गं ज्योतिर्लिङ्गं तदुच्यते ।।
तं दृष्ट्वा परमं ज्योतिराप्रोतिज्योतिराप्नोति मनुजोत्तमः ।। ६-५१ ।।
 
काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ।।
पङ्क्तिः १६८:
 
पुराणसंहितावक्ता हरिरित्यभिधीयते ।।
तद्भक्तिं कुर्वतां नॄणां गङ्गास्नानांगङ्गास्नानं दिने दिने ।। ६-५५ ।।
 
पुराणश्रवणे भक्तिर्गङ्गास्नानसमा द्विज ।।
पङ्क्तिः १८६:
 
गङ्गायाः परमं नाम पापारण्यदवानलः ।।
भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयन्ततःप्रयत्नतः ।। ६-६१ ।।
 
गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ।।
पङ्क्तिः १९७:
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ।। ६-६४ ।।
 
धर्मार्थकामरुपाणांधर्मार्थकामरूपाणां फलरुपे निरञ्जने ।।
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ।। ६-६५ ।।
 
पङ्क्तिः २०४:
 
अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ।।
हरिलोकप्रदा दृष्टा पीता सारुप्यदायिनीसारूप्यदायिनी ।।
यत्र स्नाता नरा यान्ति विष्णोः पदमनुत्तमम् ।। ६-६७ ।।
 
पङ्क्तिः २१०:
गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः ।। ६-६८ ।।
 
गङ्गाजलकरणेनापिगङ्गाजलकणेनापि यः सिक्तो मनुजोत्तमः ।।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ।। ६-६९ ।।
 
यद्विन्दुसेवनादेवयद्बिन्दुसेवनादेव सगरान्वयसम्भवः ।।
विसृज्यराक्षसंविसृज्य राक्षसं भावं संप्रात्पःसंप्राप्तः परमं पदम् ।। ६-७० ।।
 
इति श्रीवृहन्नारदीयपुराणेश्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टोऽध्यायः ।। ६ ।।
</fontspan></poem>
 
</font></poem>