३८,५२४
सम्पादन
(नारदपुराणम्- पूर्वार्धः using AWB) |
|||
{{नारदपुराणम्- पूर्वार्धः}}
<poem><
सूत उवाच ।।
भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः ।।
यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः ।।
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः* समुज्ज्वलत् ।। ६-१४ ।। *विध्वर्द्धाधः - पाठः
यन्मज्जनं महापुण्यं दुर्लभं त्रिदिवौकसाम् ।।
यत्र स्नाताः पापिनोऽपि सर्वपापविवर्जिताः ।।
यत्र स्नाता महात्मानः पितृमातृकुलानि वै ।।
स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति
पुण्यक्षेत्रेषु
यत्र स्नातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् ।।
तुलसीमूलसंभूता द्विजपादोद्भवा तथा ।।
गङ्गोद्भवा तु
गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ।।
अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ।।
यतो वै नरकं यान्ति
संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ।।
सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता ।।
गोदावरी भीमरथी कृष्णा रेवा सरस्वती ।।
तुङ्गभद्रा च कावेरी
वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ।।
बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ।। ६-३७ ।।
प्राणप्रयाणसमये योऽविमुक्तं
सोऽपि पापविनिर्मुक्तः शैवं
काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ।।
बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति ।।
यो गङ्गां भजते नित्यं शंकरो लोकशंकरः ।।
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ।। ६-४४ ।।
यो देवो जगतामीशः कारणानां च कारणम् ।।
युगान्ते
रुद्रो वै विष्णुरुपेण पालयत्यखिलंजगत् ।।
ब्रह्मरुपेण सृजति प्रान्तेः
हरिशंकरयोर्मध्ये ब्रह्मणश्चापि यो नरः ।।
भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ।। ६-४८ ।।
हरं हरिं विधातारं यः
स याति
योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः ।।
नित्यं संनिहितस्तत्र
काशीविश्वेश्वरं
तं दृष्ट्वा परमं
काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ।।
पुराणसंहितावक्ता हरिरित्यभिधीयते ।।
तद्भक्तिं कुर्वतां नॄणां
पुराणश्रवणे भक्तिर्गङ्गास्नानसमा द्विज ।।
गङ्गायाः परमं नाम पापारण्यदवानलः ।।
भवव्याधिहरा गङ्गा तस्मात्सेव्या
गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ।।
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ।। ६-६४ ।।
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ।। ६-६५ ।।
अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ।।
हरिलोकप्रदा दृष्टा पीता
यत्र स्नाता नरा यान्ति विष्णोः पदमनुत्तमम् ।। ६-६७ ।।
गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः ।। ६-६८ ।।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ।। ६-६९ ।।
इति
▲</font></poem>
|
सम्पादन