"नारदपुराणम्- उत्तरार्धः/अध्यायः ६३" इत्यस्य संस्करणे भेदः

नारदपुराणम्- उत्तरार्धः using AWB
No edit summary
 
पङ्क्तिः ९२:
 
कावेरी तुंगभद्रा च यास्तथान्याः समुद्रगाः ।।
तासु स्नायी नरो याति स्वर्गलोकं विवल्मषःविकल्मषः ।। ६३-३० ।।
 
नैमिषे विष्णुसारूप्यं पुष्करे ब्रह्मणेंऽतिकम् ।।
पङ्क्तिः १३१:
 
तत्राभिषेकं कुर्वीत संगमे शंसितव्रतः ।।
तुल्यं फलप्रवाप्नोतिफलमवाप्नोति राजसूयाश्वमेधयोः ।। ६३-४३ ।।
 
पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् ।।
पङ्क्तिः १६३:
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ।। ६३-५३ ।।
 
दिविभुव्यतरिक्षं च जाह्नव्या तानि सांतसंति च ।।
प्रयागप्रयागं समाधष्ठायसमधिष्ठाय कबलाश्वतरावुभाकंबलाश्वतरावुभौ ।। ६३-५४ ।।
 
भागवत्यथवा चषाचैषा वदांवेदां वद्यावेद्या प्रजापतःप्रजापतेः ।।
तत्र वेदाश्च यज्ञाश्च मूर्तिमंतः समास्थिताः ।। ६३-५५ ।।
 
पङ्क्तिः १९०:
तेषु तेषु च लोकेषु भुक्त्वा भोगाननेकशः ।। ६३-६२ ।।
 
पश्चाच्च क्रिणिपश्चाच्चक्रिणि लीयंते प्रयागे माघमज्जिनः ।।
उपस्पृशति यो माघे मकरार्के सितासिते ।। ६३-६३ ।।
 
तस्य पुण्यस्य संख्यां नो चित्रगुप्तोऽपि वेत्त्यलम् ।।
राजसूयसहस्रस्य वाजपेयशतस्य च ।।
फलं सितासिते माघे स्रातानांस्नातानां भवति ध्रुवम् ।। ६३-६४ ।।
 
आकल्पजन्मभिः पापं संचितं मनुजैस्तु यत् ।।
पङ्क्तिः २२७:
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ।। ६३-७४ ।।
 
प्रयागे माघमासे तु त्र्यहं स्रातस्यस्नातस्य तत्फलम् ।।
योगाभ्यासेन यत्पुण्यं संवत्सरशतत्रये ।। ६३-७५ ।।
 
पङ्क्तिः २४९:
 
प्रददौ धान्यराशिं च द्विजेभ्यः पर्वतोपमम् ।।
श्रद्धाबान्देवताभक्तोश्रद्धावान्देवताभक्तो गोप्रदश्च सुवर्णदः ।। ६३-८२ ।।
 
ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा ।।
पङ्क्तिः २६०:
महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् ।। ६३-८५ ।।
 
अनघः स्नानमात्रेण समभृत्ससमभूत्स द्विजोत्तमः ।।
प्रयागाच्चलितस्तस्माद्ययौ यस्मात्समागतः ।। ६३-८६ ।।
 
स राजा सोऽपि वै विप्रो विपन्नावेकदा तदा ।।
तयोर्गतिः समा दृष्टदृष्टा देवराजस्य सन्निधौ ।। ६३-८७ ।।
 
तेजो रूपं बलं स्त्रैणं देवयानं विभूषणम् ।।
पङ्क्तिः २८८:
 
उत्तरेण प्रतिष्टानाद्भागीरथ्याश्च पूर्वतः ।।
हंसप्रतपनं नाम तीर्थं लोकेषुविश्रुतम्लोकेषु विश्रुतम् ।। ६३-९५ ।।
 
अश्वमेधफलं तत्र स्नानमात्रेण लभ्यते ।।
पङ्क्तिः २९७:
 
तत्र कृत्वाभिषेकं तु वाजिमेधफलं लभेत् ।।
धनाढ्योंधनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ।। ६३-९८ ।।
 
चतुर्वेदिषु यत्पुण्यं सत्यवादिषु यत्फलम् ।।
पङ्क्तिः ३०३:
 
पायतेश्चोत्तरे कूले प्रयागस्य तु दक्षिणे ।।
ऋणमोचनकऋणमोचनकं नाम तीर्थं तु परमं स्मृतम् ।। ६३-१०० ।।
 
एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते ।।
पङ्क्तिः ३३६:
 
किंचिन्न्यूने तु विधिजे महोदय इति स्मृतः ।।
अरुणोदयवालायांअरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।। ६३-१११ ।।
 
प्रयागे यदि लभ्येत सहस्रार्कग्रहैः समा ।।
पङ्क्तिः ३५३:
सवत्सां श्रोत्रियं साधुं ग्राहयित्वा यथाविधि ।। ६३-११६ ।।
 
शुक्लां बरधरवरधरं शांतं धर्मज्ञं वेदपारगम् ।।
सा च गौस्तस्य दातव्या गंगायमुनसंगमे ।। ६३-११७ ।।
 
पङ्क्तिः ३७२:
 
गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे ।।
तार्थेतीर्थे न प्रतिगृह्णीयात्पुण्येष्वायतनेषु च ।। ६३-१२३ ।।
 
निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेद्द्विजः ।।
पङ्क्तिः ३८६:
अधः शिरास्ततो धूममूर्द्धूबाहुः पिबेन्नरः ।। ६३-१२७ ।।
 
शतं वंर्षसहस्राणांवर्षसहस्राणां स्वर्गलोके महीयते ।।
परिभ्रष्टस्ततः स्वर्गादग्निहोत्री भवेन्नरः ।। ६३-१२८ ।।
 
पङ्क्तिः ४२५:
तत्र ते द्वादशादित्यांस्तपंते रुद्रमाश्रिताः ।। ६३-१४० ।।
 
निर्गच्छंति जगत्सर्वं वटमूले हंसपांदह्यतेस दह्यते ।।
हरिश्च भगवांस्तत्र प्रजापतिपुरस्कृतः ।। ६३-१४१ ।।
 
पङ्क्तिः ४४३:
मध्ये नारीसहस्राणां बहूनां च पतिर्भवेत् ।। ६३-१४६ ।।
 
दशग्रामसहस्राणां भोक्ताशास्ताभोक्ता शास्ता च मोहिनि ।।
कांचीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते ।। ६३-१४७ ।।
 
पङ्क्तिः ४९५:
 
अग्नितीर्थमिति ख्यातं दक्षिणे यमुनातटे ।।
पश्चिमेधर्मराजस्यपश्चिमे धर्मराजस्य तीर्थं तु नरकं स्मृतम् ।। ६३-१६४ ।।
 
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।।
पङ्क्तिः ५०६:
केवलं ज्येष्ठभावेन गंगा सर्वत्र पूज्यते ।। ६३-१६७ ।।
 
यस्तु सर्वाणि रत्नानि ब्रह्मणेभ्यःब्राह्मणेभ्यः प्रयच्छति ।।
तेन दत्तेन देवेशि योगो लभ्येत वा न वा ।। ६३-१६८ ।।