"रामायणम्/अयोध्याकाण्डम्/सर्गः ९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०:
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ।। २.९०.३ ।।
 
ऺवसिष्ठमथवसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: ।
सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमितिशिष्यानर्घ्यमिति ब्रुवन् ।। २.९०.४ ।।
 
वसिष्ठसाहचर्य्यादिति भाव: ।। २.९०.५ ।।
 
ताभ्यामर्ध्यंताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।
आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ।। २.९०.६ ।।
 
पङ्क्तिः ५५:
मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।। २.९०.१५ ।।
 
चैत दिष्टंचैतदिष्टं माता मे यदवोचन्मदन्तरे ।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ।। २.९०.१६ ।।