"अग्निपुराणम्/अध्यायः १११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
प्रयागे ब्रह्मविष्ण्वाद्या देव मुनिवराः स्थिताः ॥१११.००१
<small><small><small>टिप्पणी
१ गतिर्गङ्गा हीति ग.. , ज.. च
२ गतिर्गतिमतामिति झ..
३ गङ्गा पावयते इति झ..
४ पतितादयस्तु इति झ..
५ गच्छन्ति साम्यतामिति घ.. , झ.. च
६ गङ्गातीरसमुद्भूतमृद्धारो सोऽघहार्कवदिति ख.. , ग.. , झ.. च । गङ्गातीरसमुद्भूतमृदं मूर्धा विभर्ति यः । विभर्ति रूपं सोर्कस्य तमोनाशाय केवलमिति ङ..
७ भक्तिमुक्तिफलप्रदमिति ग.. । भुक्तिमुक्तिप्रदायकमिति झ..</small></small></small>
सरितः सागराः सिद्धा गन्धर्वसराप्सस्तथा ।१११.००२
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१११" इत्यस्माद् प्रतिप्राप्तम्