"अग्निपुराणम्/अध्यायः १५१" इत्यस्य संस्करणे भेदः

{{अग्निपुराणम्}} वर्णेतरधर्माः <poem><span style="font-size: 14pt; line-he... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ४२:
स्त्रीबालाद्युपपतो वा वाह्याणां सिद्धिकारणं ।१५१.०१८
सङ्करे जातयो ज्ञेयाः पितुर्मातुश्च कर्मतः ॥१५१.०१८
<small><small>टिप्पणी
 
१ श्रीजीवनञ्च तत्र स्यात्प्रोक्तमिति ग.. , घ.. , ङ.. , ञ.. च</small></small>
इत्याग्नेये महापुराणे वर्णान्तरधर्मा नामैकपञ्चाशदधिकशततमोऽध्यायः ॥
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१५१" इत्यस्माद् प्रतिप्राप्तम्