"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१११" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सिद्धान्तकौमुदीसहिता २९६ [हलन्तपुल्लैिंङ्गे... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
सिद्धान्तकौमुदीसहिता
{{rh|left='''२९६'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}

२९६ [हलन्तपुल्लैिंङ्गे
किपि तु “स्को –’ (सू ३८०) इति न प्रवर्तते । िणलोपस्य स्थानिवद्भावात् ।
किपि तु “स्को –’ (सू ३८०) इति न प्रवर्तते । िणलोपस्य स्थानिवद्भावात् ।
पूर्वेलासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । “ तस्य दोष
पूर्वेलासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । “ तस्य दोष
पङ्क्तिः ६: पङ्क्तिः ६:
लोप एव । तक्-तगम् । गोरक्-गारगम् । “स्को-' (सू ३८०) इति
लोप एव । तक्-तगम् । गोरक्-गारगम् । “स्को-' (सू ३८०) इति
कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोप. । पिपक्-पिपग् । एवं विवक् ।
कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोप. । पिपक्-पिपग् । एवं विवक् ।
इति षान्ता
{{c|'''इति षान्ता'''}}
{{rule}}
रक्ष पालने' इत्यस्मात् कर्मण्युपपदे आणि प्राप्त, वाऽसरूपन्यायेन ििप सुबुत्पत्तौ तक्षशब्द
रक्ष पालने' इत्यस्मात् कर्मण्युपपदे आणि प्राप्त, वाऽसरूपन्यायेन ििप सुबुत्पत्तौ तक्षशब्द
वदूपम् । तक्षिरक्षिभ्यामिति ॥ इकारनिर्देशोऽयम् । तक्षु रक्ष इति धातुभ्या 'हेतुमति
वदूपम् । तक्षिरक्षिभ्यामिति ॥ इकारनिर्देशोऽयम् । तक्षु रक्ष इति धातुभ्या 'हेतुमति
पङ्क्तिः २७: पङ्क्तिः २८:
सोलॅीपे कुत्वस्यासिद्धत्वात् “स्केा ' इत्यभावे षकारस्य सयोगान्तलोपे खर्परत्वाभावात् पूर्व
सोलॅीपे कुत्वस्यासिद्धत्वात् “स्केा ' इत्यभावे षकारस्य सयोगान्तलोपे खर्परत्वाभावात् पूर्व
प्रवृत्तककारस्य व्यावृत्तौ पदान्तत्वात् जश्त्वचत्वे इति भाव । दिधक्षौ-दिधक्ष, इत्यादि ।
प्रवृत्तककारस्य व्यावृत्तौ पदान्तत्वात् जश्त्वचत्वे इति भाव । दिधक्षौ-दिधक्ष, इत्यादि ।
इति षान्ता
{{c|'''इति षान्ता'''}}