"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सिद्धान्तकौमुदीसहिता [हलन्तपुल्लॅिङ्गे सारण... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

सिद्धान्तकौमुदीसहिता
{{rh|left='''२९८'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}
[हलन्तपुल्लॅिङ्गे

सारणविषये न प्रवर्तते । “अकृतव्यूहा –' (प ५७) इति परिभाषया ।
सारणविषये न प्रवर्तते । “अकृतव्यूहा –' (प ५७) इति परिभाषया ।
सेदुष. । सेदुषा, सेदिवद्भयाम्, इत्यादि । “सान्तमहत –' (सू ३१७) इत्यत्र
सेदुष. । सेदुषा, सेदिवद्भयाम्, इत्यादि । “सान्तमहत –' (सू ३१७) इत्यत्र
पङ्क्तिः ६: पङ्क्तिः ७:
सुष्ठु हिनस्तीति सुहिन्, सुहिसौ, सुहिस । सुहिन्भ्याम् इत्यादि । सुहि
सुष्ठु हिनस्तीति सुहिन्, सुहिसौ, सुहिस । सुहिन्भ्याम् इत्यादि । सुहि
न्त्सु-सुहिन्सु । ध्वत्-ध्वद्, ध्वसैौ, ध्वस । ध्वद्भयाम् । एव स्रत् ।
न्त्सु-सुहिन्सु । ध्वत्-ध्वद्, ध्वसैौ, ध्वस । ध्वद्भयाम् । एव स्रत् ।

४३६ । पुंसोऽसुङ् । (७-१-८९)
{{c|'''४३६ । पुंसोऽसुङ् । (७-१-८९)'''}}

सर्वनामस्थाने विवक्षिते पुसोऽसुड् स्यात् । असुड उकार उचारणार्थ ।
सर्वनामस्थाने विवक्षिते पुसोऽसुड् स्यात् । असुड उकार उचारणार्थ ।
{{rule}}
अकृतेति ॥ भविष्यता सम्प्रसारणेन वलदित्वस्य विनाशोन्मुखत्वादिति भाव । वस्तुतस्तु
अकृतेति ॥ भविष्यता सम्प्रसारणेन वलदित्वस्य विनाशोन्मुखत्वादिति भाव । वस्तुतस्तु
प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु । तथापि वकारस्य सम्प्रसारण, उत्वे कृते, यणि
प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु । तथापि वकारस्य सम्प्रसारण, उत्वे कृते, यणि