"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ३१२ सिद्धान्तकौमुदीसहिता स्त्येव । चकारस्य कु... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''३१२'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तनपुंसकलिङ्गे'''}}
३१२

सिद्धान्तकौमुदीसहिता
स्त्येव । चकारस्य कुत्व तु न । इति वान्ता ।
दिविधौ प्रतिषेध.' (वा ४८०) इति प्रत्ययलक्षणं न । विमलदिवी, विमल
दिविधौ प्रतिषेध.' (वा ४८०) इति प्रत्ययलक्षणं न । विमलदिवी, विमल
दिवि । “ अपदादिविधौ' किम् । दधिसेचौ । इह षत्वनिषेधे कर्तव्ये पद्त्वम
दिवि । “ अपदादिविधौ' किम् । दधिसेचौ । इह षत्वनिषेधे कर्तव्ये पद्त्वम
सत्येव । चकारस्य कुत्वे तु न ।
[हलन्तनपुंसकलिङ्गे

{{c|'''इति वान्ता ।'''}}
{{rule}}
मलद्वियति ॥ वस्य उत्वे इकारस्य याणिति भाव । अहहण नपुसकत्वसूचनार्थम् । ननु
मलद्वियति ॥ वस्य उत्वे इकारस्य याणिति भाव । अहहण नपुसकत्वसूचनार्थम् । ननु
विमलदिव् औ इति स्थिते ‘नपुसकाञ्च' इति शीभावे विमलदिवी इति रूप वक्ष्यति । तद
विमलदिव् औ इति स्थिते ‘नपुसकाञ्च' इति शीभावे विमलदिवी इति रूप वक्ष्यति । तद
पङ्क्तिः ३४: पङ्क्तिः ३६:
च' इति प्रत्ययलक्षणप्रतिषेधेन तस्य पदत्वाभावादिति वाच्यम्। मद्यपदत्वानाक्रान्तस्यैव
च' इति प्रत्ययलक्षणप्रतिषेधेन तस्य पदत्वाभावादिति वाच्यम्। मद्यपदत्वानाक्रान्तस्यैव
उत्तरखण्डस्य विवक्षितत्वादित्यास्तान्तावत् ॥
उत्तरखण्डस्य विवक्षितत्वादित्यास्तान्तावत् ॥

इति वान्ता
{{c|'''इति वान्ता'''}}