"ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०३" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">सौतिरुवाच ।।
दृष्ट्वा शून्यमयं विश्वं गोलोकं च भयङ्करम्।।
निर्जन्तु निर्जलं घोरं निर्वातं तमसा वृतम् ।। १ ।।
वृक्षशैलसमुद्रादिविहीनं विकृताकृतम् ।।
निर्मुक्तिकं च निर्धातु निःसस्यं निस्तृणं द्विज।।२।।
आलोच्य मनसा सर्वमेक एवासहायवान् ।।
स्वेच्छया स्रष्टुमारेभे सृष्टिं स्वेच्छामयः प्रभुः ।। ३ ।।
आविर्बभूवुः सर्गादौ पुंसो दक्षिणपार्श्वतः ।।
भवकारणरूपाश्च मूर्तिमन्तस्त्रयो गुणाः ।। ४ ।।
ततो महानहङ्कारः पञ्चतन्मात्र एव च ।।
रूपरसगन्धस्पर्शशब्दाश्चैवेतिसंज्ञकाः ।। ५ ।।
आविर्बभूव पश्चात्स्वयं नारायणः प्रभुः ।।
श्यामो युवा पीतवासा वनमाली चतुर्भुजः ।। ६ ।।
शंखचक्रगदापद्मधरः स्मेरमुखाम्बुजः ।।
रत्नभूषणभूषाढ्यः शार्ङ्गी कौस्तुभभूषणः ।। ७ ।।
श्रीवत्सवक्षाः श्रीवासः श्रीविधिः श्रीविभावनः ।।
शारदेन्दुप्रभामृष्टसुखेन्दुसुमनो हरः ।। ८ ।।
कामदेवप्रभामृष्टरूपलावण्यसुन्दरः ।।
श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ।। ९ ।।
नारायण उवाच ।।
वरं वरेण्यं वरदं वरार्हं वरकारणम् ।।
कारणं कारणानां च कर्म तत्कर्मकारणम् ।। 1.3.१० ।।
तपस्तत्फलदं शश्वत्तपस्वीशं च तापसम् ।।
वन्दे नवघनश्यामं स्वात्मारामं मनोहरम् ।।११।।
निष्कामं कामरूपं च कामघ्नं कामकारणम्।।
सर्वं सर्वेश्वरं सर्वं बीजरूपमनुत्तमम् ।। ।। १२ ।।
वेदरूपं वेदभवं वेदोक्तफलदं फलम् ।।
वेदज्ञं तद्विधानं च सर्ववेदविदांवरम् ।। १३ ।।
इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया ।।
रत्नसिंहासने रम्ये पुरतः परमात्मनः ।। १४ ।।
नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः ।।
त्रिसंध्यं यः पठेन्नित्यं पापं तस्य न विद्यते ।। १५ ।।
पुत्रार्थी लभते पुत्रं भार्य्यार्थी लभते प्रियाम् ।।
भ्रष्टराज्यो लभेद्राज्यं धनं भ्रष्टधनो लभेत् ।।१६।।
कारागारे विपद्ग्रस्तः स्तोत्रेणानेन मुच्यते ।।
रोगात्प्रमुच्यते रोगी ध्रुवं श्रुत्वा च संयतः ।। १७ ।।
सौतिरुवाच ।।
आविर्बभूव तत्पश्चादात्मनो वामपार्श्वतः ।।
शुद्धस्फटिकसङ्काशः पञ्चवक्त्रो दिगम्बरः ।। १८ ।।
तप्तकाञ्चनवर्णाभ जटाभारधरो वरः ।।
ईषद्धास्यप्रसन्नास्यस्त्रिनेत्रश्चन्द्रशेखरः ।। १९ ।।
त्रिशूलपट्टिशधरो जपमालाकरः परः ।।
सर्वसिद्धेश्वरः सिद्धो योगीन्द्राणां गुरोर्गुरुः ।। 1.3.२० ।।
मृत्योर्मृत्युरीश्वरश्च मृत्युर्मृत्युञ्जयः शिवः ।।
ज्ञानानन्दो महाज्ञानी महाज्ञानप्रदः परः ।।२१।।
पूर्णचन्द्रप्रभामृष्टमुखदृश्यो मनोहरः ।।
वैष्णवानां च प्रवरः प्रज्वलन्ब्रह्मतेजसा।।२२।।
श्रीकृष्पुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः।।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रोऽतिगद्गदः।।२३।।
महादेव उवाच ।।
जयस्वरूपं जयदं जयेशं जयकारणम् ।।
प्रवरं जयदानां च वन्दे तमपराजितम् ।। २४ ।।
विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् ।।
विश्वाधारं च विश्वस्तं विश्वकारणकारणम् ।। २५ ।।
विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् ।।
फलबीजं फलाधारं फलं च तत्फलप्रदम् ।। २६ ।।
तेजःस्वरूपं तेजोदं सर्वतेजस्विनां वरम् ।।
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।।
नारायणं च संभाष्य स उवास तदाज्ञया ।। २७ ।।
इति शम्भुकृतं स्तोत्रं यो जनः संयतः पठेत् ।।
सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ।। २८ ।।
सन्ततं वर्द्धते मित्रं धनमैश्वर्य्यमेव च ।।
शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ।। २९ ।।
इति ब्रह्मवैवर्ते शम्भुकृतं श्रीकृष्णस्तोत्रम् ।।
सौतिरुवाच ।।
आविर्वभूव तत्पश्चात्कृष्णस्य नाभिपङ्कजात् ।।
महातपस्वी वृद्धश्च कमण्डलुकरो वरः ।। 1.3.३० ।।
शुक्लवासाः शुक्लदन्तः शुक्लकेशश्चतुर्मुखः ।।
योगीशः शिल्पिनामीशः सर्वेषां जनको गुरुः ।। ३१ ।।
तपसां फलदाता च प्रदाता सर्वसम्पदाम् ।।
स्रष्टा विधाता कर्त्ता च हर्त्ता च सर्वकर्मणाम् ।।३२ ।।
धाता चतुर्णां वेदानां ज्ञाता वेदप्रसूपतिः ।।
शान्तः सरस्वतीकान्तः सुशीलश्च कृपानिधिः।।३३
श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ।।
पुलकांकितसर्वांगो भक्तिनम्रात्मकन्धरः ।। ३४ ।।
।। ब्रह्मोवाच ।। ।।
कृष्णं वन्दे गुणातीतं गोविन्दमेकमक्षरम् ।।
अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम् ।। ३५ ।।
किशोरवयसं शान्तं गोपीकान्तं मनोहरम् ।।
नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम्।।३६।।
वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम् ।।
रासेश्वरं रासवासं रासोल्लाससमुत्सुकम्।।३७।।
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरम् ।।
नारायणेशौ संभाष्य स उवास तदाज्ञया ।। ३८ ।।
इति ब्रह्मकृतं स्तोत्रं प्रातरुत्थाय यः पठेत्।।
पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् ।। ३९ ।।
भक्तिर्भवति गोविन्दे श्रीपुत्रपौत्रवर्द्धिनी ।।
अकीर्तिः क्षयमाप्नोति सत्कीर्त्तिर्वर्द्धते चिरम् ।। 1.3.४० ।।
इति ब्रह्मवैवर्त्ते ब्रह्मकृतं श्रीकृष्णस्तोत्रम् ।।
सौतिरुवाच ।।
आविर्बभूव तत्पश्चाद्वक्षसः परमात्मनः ।।
सस्मितः पुरुषः कश्चिच्छुक्लवर्णो जटाधरः ।। ४१ ।।
सर्वसाक्षी च सर्वज्ञः सर्वेषां सर्वकर्मणाम् ।।
समः सर्वत्र सदयो हिंसाकोपविवर्जितः ।। ४२ ।।
धर्मज्ञानयुतो धर्मो धर्मिष्ठो धर्मदो भवेत् ।।
स एव धर्मिणां धर्मः परमात्मा फलोद्भवः ।। ४३ ।।
श्रीकृष्णपुरतः स्थित्वा प्रणम्य दण्डवद्भुवि ।।
तुष्टाव परमात्मानं सर्वेशं सर्वकामदम् ।। ४४ ।।
श्रीधर्म उवाच ।। ।।
कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ।।
गोविन्दं परमानन्दमेकमक्षरमच्युतम् ।। ४५ ।।
गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ।।
गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिणम् ।।४६।।
गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ।।४७।।
इत्युच्चार्य्य समुत्तिष्ठन्रत्नसिंहासने वरे ।।
ब्रह्मविष्णुमहेशांस्तान्सम्भाष्य स उवास ह।।४८।।
चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च।।
यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ।।४९।।
मृत्युकाले हरेर्नाम तस्य साध्यं लभेद् धुवम् ।।
स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ।।1.3.५०।।
नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ।।
चतुर्वर्ग फलं तस्य शश्वत्करगतं भवेत्।।५१।।
तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च।।
भयानि चैव दुःखानि वैनतेयमिवोरगाः।।५२।।
इति ब्रह्मवैवर्त्ते धर्मकृतं श्रीकृष्णस्तोत्रम् ।।
सौतिरुवाच ।।
आविर्बभूव कन्यैका धर्मस्य वामपार्श्वतः ।।
मूर्त्तिर्मूर्तिमती साक्षाद्द्वितीया कमलालया ।।५३ ।।
आविर्बभूव तत्पश्चान्मुखतः परमात्मनः ।।
एका देवी शुक्लवर्णा वीणापुस्तकधारिणी ।।५४।।
कोटिपूर्णेन्दुशोभा ढ्या शरत्पङ्कजलोचना ।।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ।। ५५ ।।
सस्मिता सुदती श्यामा सुन्दरीणां च सुन्दरी ।।
श्रेष्ठा श्रुतीनां शास्त्राणां विदुषां जननी परा ।। ५६ ।।
वागधिष्ठातृदेवी सा कवीनामिष्टदेवता ।।
शुद्धसत्त्वस्वरूपा च शान्तरूपा सरस्वती ।। ५७ ।।
गोविन्दपुरतः स्थित्वा जगौ प्रथमतः सुखम् ।।
तन्नामगुणकीर्तिं च वीणया सा ननर्त्त च ।। ५८ ।।
कृतानि यानि कर्माणि कल्पेकल्पे युगेयुगे ।।
तानि सर्वाणि हरिणा तुष्टाव संपुटांजलिः ।।५९।।
सरस्वत्युवाच ।।
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। 1.3.६० ।।
रासेश्वरं रासकरं वरं रासेश्वरीश्वरम् ।।
रासाधिष्ठातृदैवं च वन्दे रासविनोदिनम् ।।६१।।
रासायासपरिश्रान्तं रासरासविहारिणम् ।।
रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम्।।६२।।
प्रणम्य च तमित्युक्त्वा प्रहृष्टवदना सती ।।
उवास सा सकामा च रत्नसिंहासने वरे ।। ६३ ।।
इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत ।।
बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ।।६४।।
इति ब्रह्मवैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ।।
सौतिरुवाच।।
आविर्बभूव मनसः कृष्णस्य परमात्मनः ।।
एका देवी गौरवर्णा रत्नालंकारभूषिता ।। ६५ ।।
पीतवस्त्रपरीधाना सस्मिता नवयौवना ।।
सर्वैश्वर्य्याधिदेवी सा सर्वसम्पत्फलप्रदा ।।
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।। ६६ ।।
सा हरेः पुरतः स्थित्वा परमात्मानमीश्वरम् ।।
तुष्टाव प्रणता साध्वी भक्तिनम्रात्मकन्धरा ।। ६७ ।।
महालक्ष्मीरुवाच ।।
सत्यस्वरूपं सत्येशं सत्यबीजं सनातनम् ।।
सत्याधारं च सत्यज्ञं सत्यमूलं नमाम्यहम् ।। ६८ ।।
इत्युक्त्वा श्रीहरिं नत्वा सा चोवास सुखासने ।।
तप्तकांचनवर्णाभा भासयन्ती दिशस्त्विषा ।। ६९ ।।
आविर्बभूव तत्पश्चाद् बुद्धेश्च परमात्मनः ।।
सर्वाधिष्ठातृदेवी सा मूलप्रकृतिरीश्वरी ।। 1.3.७० ।।
तप्तकाञ्चनवर्णाभा सूर्य्यकोटिसमप्रभा ।।
ईषद्धास्यप्रसन्नास्या शरत्पङ्कजलोचना ।। ७१ ।।
रक्तवस्त्रपरीधाना रत्नाभरणभूषिता ।।
निद्रातृष्णा क्षुत्पिपासा दया श्रद्धा क्षमादिकाः ।। ७२ ।।
तासां च सर्वशक्तीनामीशाधिष्ठातृदेवता ।।
भयङ्करी शतभुजा दुर्गा दुर्गार्तिनाशिनी ।। ७३ ।।
आत्मनः शक्तिरूपा सा जगतां जननी परा ।।
त्रिशूलशक्तिशार्ङ्गं च धनुःखड्गशराणि च ।। ७४ ।।
शंख चक्रगदापद्ममक्षमालां कमण्डलुम् ।।
वज्रमङ्कुशपाशं च भुशुण्डीदण्डतोमरम् ।।७५।।
नारायणास्त्रं ब्रह्मास्त्रं रौद्रं पाशुपतं तथा ।।
पार्ज्जन्यं वारुणं वाह्नं गान्धर्वं बिभ्रती सती ।।
कृष्णस्य पुरतः स्थित्वा तुष्टाव तं मुदाऽन्विता ।। ७६ ।।
प्रकृतिरुवाच।।
अहं प्रकृतिरीशाना सर्वेशा सर्वरूपिणी ।।
सर्वशक्तिस्वरूपा च मया च शक्तिमज्जगत् ।। ७७ ।।
त्वया सृष्टा न स्वतन्त्रा त्वमेव जगतां पतिः ।।
गतिश्च पाता स्रष्टा च संहर्त्ता च पुनर्विधिः ।। ७८ ।।
स्रष्टुं स्रष्टा च संहर्तुं संहर्ता वेधसा विधिः ।।
परमानन्दरूपं त्वां वन्दे चानन्दपूर्वकम् ।।
चक्षुर्निमेषकाले च ब्रह्मणः पतनं भवेत् ।। ७९ ।।
तस्य प्रभावमतुलं वर्णितुं कः क्षमो विभो ।।
भ्रूभङ्गलीलामात्रेण विष्णुकोटिं सृजेत्तु यः ।। 1.3.८० ।।
चराचरांश्च विश्वेषु देवान्ब्रह्मपुरोगमान् ।।
मद्विधाः कति वा देवीः स्रष्टुं शक्तश्च लीलया ।। ८१ ।।
परिपूर्णतमं स्वीड्यं वन्दे चानन्दपूर्वकम् ।।
महान्विराड् यत्कलांशो विश्वसंख्याश्रयो विभो ।।
वन्दे चानन्दपूर्वं तं परमात्मानमीश्वरम् ।। ८२ ।।
यं च स्तोतुमशक्ताश्च ब्रह्मविष्णुशिवादयः ।।
वेदा अहं च वाणी च वन्दे तं प्रकृतेः परम् ।। ८३ ।।
वेदाश्च विदुषां श्रेष्ठाः स्तोतुं शक्ताश्च न क्षमाः ।।
निर्लक्ष्यं कः क्षमः स्तोतुं तं निरीहं नमाम्यहम् ।। ८४ ।।
इत्येवमुक्त्वा सा दुर्गा रत्नसिंहासने वरे ।।
उवास नत्वा श्रीकृष्णं तुष्टुवुस्तां सुरेश्वराः ।।८५।।
इति दुर्गाकृतं स्तोत्रं कृष्णस्य परमात्मनः ।।
यः पठेदर्च्चनाकाले स जयी सर्वतः सुखी।। ८६ ।।
दुर्गा तस्य गृहं त्यक्त्वा नैव याति कदाचन ।।
भवाब्धौ यशसा भाति यात्यन्ते श्रीहरेः पुरम् ।। ६७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे सृष्टिनिरूपणे दुर्गास्तोत्रं नाम तृतीयोऽध्यायः ।। ३ ।।
 
</span></poem>