"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: तकारान्तप्रकरणम्] बालमनोरमा तिर्यक्, तिरश्ची,... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
तकारान्तप्रकरणम्]
{{rh|left='''तकारान्तप्रकरणम्]'''|center='''बालमनोरमा ।'''|right='''३२३'''}}

बालमनोरमा
तिर्यक्, तिरश्ची, तिर्यञ्चि । पूजायां तु, तिर्यङ्, तिर्यञ्ची, तिर्यचि ।
तिर्यक्, तिरश्ची, तिर्यञ्चि । पूजायां तु, तिर्यङ्, तिर्यञ्ची, तिर्यचि ।

॥ अथ हलन्तनपुंसकलिङ्गे तकारान्तप्रकरणम् ॥
{{c|'''॥ अथ हलन्तनपुंसकलिङ्गे तकारान्तप्रकरणम् ॥'''}}
३२३

यकृत्, यकृती, यकृन्ति । * पद्दन्-' (सू २२८) इति वा यकन् ।
यकृत्, यकृती, यकृन्ति । * पद्दन्-' (सू २२८) इति वा यकन् ।
यकानि । यक्रा-यकृता । शकृत्, शकृती, शाकृन्ति । शकानि । शक्रा-शकृता ।
यकानि । यक्रा-यकृता । शकृत्, शकृती, शाकृन्ति । शकानि । शक्रा-शकृता ।
ददत्, ददती ।
ददत्, ददती ।
{{rule}}
द्वाचत्वारिशत् (४२) । डि चतुर्दश (१४), ओस् चतुर्दश (१४), सुप् चतुरशीति (८),
द्वाचत्वारिशत् (४२) । डि चतुर्दश (१४), ओस् चतुर्दश (१४), सुप् चतुरशीति (८),
आहत्य सप्तम्या द्वादशाधिक शतम् (११२) । ततश्च सङ्कलनया पञ्चशतानि (५००) च
आहत्य सप्तम्या द्वादशाधिक शतम् (११२) । ततश्च सङ्कलनया पञ्चशतानि (५००) च
पङ्क्तिः २०: पङ्क्तिः २२:
* अच ' इत्यलोपाभावात्तिर्यादेश, चकारस्य सयेोगान्तलोप, नस्य कुत्वेन डकार इति भाव ।
* अच ' इत्यलोपाभावात्तिर्यादेश, चकारस्य सयेोगान्तलोप, नस्य कुत्वेन डकार इति भाव ।
तिर्यञ्ची इति ॥ औड श्या रूपम् । अलुप्तनकारत्वांदच इत्यलोपाभावात्तिरि । तिर्यञ्चि
तिर्यञ्ची इति ॥ औड श्या रूपम् । अलुप्तनकारत्वांदच इत्यलोपाभावात्तिरि । तिर्यञ्चि
इति ॥ जश्शसो शि । शेष पुवत् ॥ इति चान्ता
इति ॥ जश्शसो शि । शेष पुवत् ॥
{{c|'''इति चान्ता'''}}

अथ तकारान्ता निरूप्यन्ते । यकृदिति ॥ मासपिण्डविशेषो यकृन्नामयाज्ञिकप्रसिद्ध ।
अथ तकारान्ता निरूप्यन्ते । यकृदिति ॥ मासपिण्डविशेषो यकृन्नामयाज्ञिकप्रसिद्ध ।
खमोर्लक्, जश्त्वचत्वें, इति भाव । यकृती इति ॥ औडश्शी । यकृन्तीति ॥ जश्शसो
खमोर्लक्, जश्त्वचत्वें, इति भाव । यकृती इति ॥ औडश्शी । यकृन्तीति ॥ जश्शसो