"अनुगीता १" इत्यस्य संस्करणे भेदः

New page created (no summary given)
 
No edit summary
पङ्क्तिः १:
१६<br>
[ज्जन्मेजय]<br>
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः।<br>
केशवार्जुनयोः का नु कथा समभवद्द्विज॥१॥<br>
<br>
[वैशम्पायन]<br>
[व्]<br>
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम्।<br>
तस्यां सभायां रम्यायां विजहार मुदा युतः॥२॥<br>
पङ्क्तिः २६:
परिष्वज्य महातेजा वचनं वदतां वरः॥८॥<br>
<br>
[कृष्ण]<br>
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्।<br>
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान्॥९॥<br>
Line ४७ ⟶ ४८:
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन्॥१५॥<br>
<br>
[ब्राह्मण]<br>
[ब्र्]<br>
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि।<br>
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो॥१६॥<br>
Line ८५ ⟶ ८६:
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन॥२७॥<br>
<br>
[सिद्ध]<br>
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः।<br>
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम्॥२८॥<br>
"https://sa.wikisource.org/wiki/अनुगीता_१" इत्यस्माद् प्रतिप्राप्तम्