"अनुगीता २" इत्यस्य संस्करणे भेदः

New page created (no summary given)
 
No edit summary
पङ्क्तिः १:
१७<br>
[वाकृष्ण]<br>
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान्।<br>
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः॥१॥<br>
<br>
[काज़्यपकश्यप]<br>
कथं शरीरं च्यवते कथं चैवोपपद्यते।<br>
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते॥२॥<br>
पङ्क्तिः १४:
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति॥४॥<br>
<br>
[ब्राह्मण]<br>
[ब्र्]<br>
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत।<br>
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु॥५॥<br>
"https://sa.wikisource.org/wiki/अनुगीता_२" इत्यस्माद् प्रतिप्राप्तम्