"ब्राह्मणगीता ०३" इत्यस्य संस्करणे भेदः

New page created (no summary given)
 
No edit summary
पङ्क्तिः १:
२३<br>
[ब्राह्मण]<br>
[ब्र्]<br>
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।<br>
सुभगे पञ्च होतॄणां विधानमिह यादृशम्॥१॥<br>
पङ्क्तिः ११:
यथा वै पञ्च होतारः परो भावस्तथोच्यताम्॥३॥<br>
<br>
[ब्राह्मण]<br>
[ब्र्]<br>
प्राणेन सम्भृतो वायुरपानो जायते ततः।<br>
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते॥४॥<br>
"https://sa.wikisource.org/wiki/ब्राह्मणगीता_०३" इत्यस्माद् प्रतिप्राप्तम्