"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

{{Ramayana|बालकाण्ड}}
 
No edit summary
पङ्क्तिः १:
{{Ramayana|बालकाण्ड}}
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥'''<BR><BR>
 
<div class="verse">
<pre>
तपः स्वाध्याय
निरतम् तपस्वी वाग्विदाम् वरम् ।<BR>
नारदम् परिपप्रच्छ वाल्मीकिः मुनि पुंगवम् ॥१-१-१॥<BR><BR>
 
कः नु अस्मिन् संप्रतम् लोके गुणवान् कः च वीर्यवान् ।<BR>
धर्मज्ञः च कृतज्ञः च सत्य वाक्यो धृढ व्रतः ॥१-१-२॥<BR><BR>
 
चारित्रेण च को युक्तः सर्व भूतेषु को हितः ।<BR>
विद्वान् कः कः समर्थः च कः च एक प्रिय दर्शनः ॥१-१-३॥<BR><BR>
 
आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः ।<BR>
कस्य बिभ्यति देवाः च जात रोषस्य संयुगे ॥१-१-४॥<BR><BR>
 
एतत् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे ।<BR>
महर्षे त्वम् समर्थोऽसि ज्ञातुम् एवम् विधम् नरम् ॥१-१-५॥<BR><BR>
 
श्रुत्वा च एतत् त्रिलोकज्ञो वाल्मीकेः नारदो वचः ।<BR>
श्रूयताम् इति च आमंत्र्य प्रहृष्टो वाक्यम् अब्रवीत् ॥१-१-६॥<BR><BR>
 
बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः ।<BR>
मुने वक्ष्ष्यामि अहम् बुद्ध्वा तैः उक्तः श्रूयताम् नरः ॥१-१-७॥<BR><BR>
 
इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः ।<BR>
नियत आत्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥१-१-८॥<BR><BR>
 
बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः ।<BR>
विपुलांसो महाबाहुः कंबु ग्रीवो महाहनुः ॥१-१-९॥<BR><BR>
 
महोरस्को महेष्वासो गूढ जत्रुः अरिन्दमः ।<BR>
आजानु बाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥<BR><BR>
 
समः सम विभक्त अंगः स्निग्ध वर्णः प्रतापवान् ।<BR>
पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः ॥१-१-११॥<BR><BR>
 
धर्मज्ञः सत्य सन्धः च प्रजानाम् च हिते रतः ।<BR>
यशस्वी ज्ञान संपन्नः शुचिः वश्यः समाधिमान् ॥१-१-१२॥<BR><BR>
 
प्रजापति समः श्रीमान् धता रिपु निषूदनः ।<BR>
रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता॥१-१-१३॥<BR><BR>
 
रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता ।<BR>
वेद वेदाङ्ग तत्त्वज्ञो धनुर् वेदे च निष्ठितः ॥१-१-१४॥<BR><BR>
 
सर्व शास्त्र अर्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।<BR>
सर्वलोक प्रियः साधुः अदीनाअत्मा विचक्षणः ॥१-१-१५॥<BR><BR>
 
सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः ।<BR>
अर्यः सर्वसमः च एव सदैव प्रिय दर्शनः ॥१-१-१६॥<BR><BR>
 
स च सर्व गुणोपेतः कौसल्य आनंद वर्धनः ।<BR>
समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव ॥१-१-१७॥<BR><BR>
 
विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः ।<BR>
काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः ॥१-१-१८॥<BR>
धनदेन समः त्यागे सत्ये धर्म इव अपरः ।<BR><BR>
 
तम् एवम् गुण संपन्नम् रामम् सत्य पराक्रमम् ॥१-१-१९॥<BR>
ज्येष्टम् श्रेष्ट गुणैः युक्तम् प्रियम् दशरथः सुतम् ।<BR>
प्रकृतीनाम् हितैः युक्तम् प्रकृति प्रिय काम्यया ॥१-१-२०॥<BR>
यौव राज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः ।<BR><BR>
 
तस्य अभिषेक संभारान् दृष्ट्वा भार्या अथ कैकयी ॥१-१-२१॥<BR>
पूर्वम् दत्त वरा देवी वरम् एनम् अयाचत ।<BR>
विवासनम् च रामस्य भरतस्य अभिषेचनम् ॥१-१-२२॥<BR><BR>
 
स सत्य वचनात् राजा धर्म पाशेन संयतः ।<BR>
विवासयामास सुतम् रामम् दशरथः प्रियम् ॥१-१-२३॥<BR><BR>
 
स जगाम वनम् वीरः प्रतिज्ञाम् अनुपालयन् ।<BR>
पितुर् वचन निर्देशात् कैकेय्याः प्रिय कारणात् ॥१-१-२४॥<BR><BR>
 
तम् व्रजंतम् प्रियो भ्राता लक्ष्मणः अनुजगाम ह ।<BR>
स्नेहात् विनय संपन्नः सुमित्र आनंद वर्धनः ॥१-१-२५॥<BR>
भ्रातरम् दयितो भ्रातुः सौभ्रात्रम् अनु दर्शयन् ।<BR><BR>
 
रामस्य दयिता भार्या नित्यम् प्राण समा हिता ॥१-१-२६॥<BR>
जनकस्य कुले जाता देव मायेव निर्मिता ।<BR>
सर्व लक्षण संपन्ना नारीणाम् उत्तमा वधूः ॥१-१-२७॥<BR>
सीताप्य अनुगता रामम् शशिनम् रोहिणी यथा ।<BR><BR>
 
पौरैः अनुगतो दूरम् पित्रा दशरथेन च ॥१-१-२८॥<BR>
शृन्गिबेर पुरे सूतम् गंगा कूले व्यसर्जयत् ।<BR>
गुहम् आसाद्य धर्मात्मा निषाद अधिपतिम् प्रियम् ॥१-१-२९॥<BR>
गुहेअन सहितो रामो लक्ष्मणेन च सीतया ।<BR><BR>
 
ते वनेन वनम् गत्वा नदीः तीर्त्वा बहु उदकाः ॥१-१-३०॥<BR>
चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् ।<BR>
रम्यम् आवसथम् कृत्वा रममाणा वने त्रयः ॥१-१-३१॥<BR>
देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् ।<BR><BR>
 
चित्रकूटम् गते रामे पुत्र शोक आतुरः तथा ॥१-१-३२॥<BR>
राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् ।<BR><BR>
 
गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैः द्विजैः ॥१-१-३३॥<BR>
नियुज्यमानो राज्याय न इच्छत् राज्यम् महाबलः ।<BR>
स जगाम वनम् वीरो राम पाद प्रसादकः ॥१-१-३४॥<BR><BR>
 
गत्वा तु स महात्मानम् रामम् सत्य पराक्रमम् ।<BR>
अयाचत् भ्रातरम् रामम् आर्य भाव पुरस्कृतः ॥१-१-३५॥<BR>
त्वम् एव राजा धर्मज्ञ इति रामम् वचः अब्रवीत् ।<BR><BR>
 
रामोऽपि परमोदारः सुमुखः सुमहायशाः ॥१-१-३६॥<BR>
न च इच्छत् पितुर् आदेशात् राज्यम् रामो महाबलः ।<BR><BR>
 
पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनः पुनः ॥१-१-३७॥<BR>
निवर्तयामास ततो भरतम् भरत अग्रजः ।<BR><BR>
 
स कामम् अनवाप्य एव राम पादा उपस्पृशन् ॥१-१-३८॥<BR>
नन्दि ग्रामे अकरोत् राज्यम् राम आगमन कांक्षया ।<BR><BR>
 
गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः ॥१-१-३९॥<BR>
रामः तु पुनः आलक्ष्य नागरस्य जनस्य च ।<BR>
तत्र आगमनम् एकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥<BR><BR>
 
प्रविश्य तु महाअरण्यम् रामो राजीव लोचनः ।<BR>
विराधम् राक्षसम् हत्वा शरभंगम् ददर्श ह ॥१-१-४१॥<BR>
सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य भ्रातरम् तथा ।<BR><BR>
 
अगस्त्य वचनात् च एव जग्राह ऐन्द्रम् शरासनम् ॥१-१-४२॥<BR>
खड्गम् च परम प्रीतः तूणी च अक्षय सायकौ ।<BR><BR>
 
वसतः तस्य रामस्य वने वन चरैः सह ॥१-१-४३॥<BR>
ऋषयः अभ्यागमन् सर्वे वधाय असुर रक्षसाम् ।<BR><BR>
 
स तेषाम् प्रति शुश्राव राक्षसानाम् तथा वने ॥१-१-४४॥<BR>
प्रतिज्ञातः च रामेण वधः संयति रक्षसाम् ।<BR>
ऋषीणाम् अग्नि कल्पानाम् दंडकारण्य वासीनाम् ॥१-१-४५॥<BR><BR>
 
तेन तत्र एव वसता जनस्थान निवासिनी ।<BR>
विरूपिता शूर्पणखा राक्षसी काम रूपिणी ॥१-१-४६॥<BR><BR>
 
ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् ।<BR>
खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम् ॥१-१-४७॥<BR>
निजघान रणे रामः तेषाम् च एव पद अनुगान् ।<BR><BR>
 
वने तस्मिन् निवसता जनस्थान निवासिनाम् ॥१-१-४८॥<BR>
रक्षसाम् निहतानि असन् सहस्राणि चतुर् दश ।<BR><BR>
 
ततो ज्ञाति वधम् श्रुत्वा रावणः क्रोध मूर्छितः ॥१-१-४९॥<BR>
सहायम् वरयामास मारीचम् नाम राक्षसम् ।<BR><BR>
 
वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥<BR>
न विरोधो बलवता क्षमो रावण तेन ते ।<BR><BR>
 
अनादृत्य तु तत् वाक्यम् रावणः काल चोदितः ॥१-१-५१॥<BR>
जगाम सह मारीचः तस्य आश्रम पदम् तदा ।<BR><BR>
 
तेन मायाविना दूरम् अपवाह्य नृप आत्मजौ ॥१-१-५२॥<BR>
जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् ।<BR><BR>
 
गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् ॥१-१-५३॥<BR>
राघवः शोक संतप्तो विललाप आकुल इन्द्रियः ।<BR><BR>
 
ततः तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् ॥१-१-५४॥<BR>
मार्गमाणो वने सीताम् राक्षसम् संददर्श ह ।<BR>
कबंधम् नाम रूपेण विकृतम् घोर दर्शनम् ॥१-१-५५॥<BR><BR>
 
तम् निहत्य महाबाहुः ददाह स्वर्गतः च सः ।<BR>
स च अस्य कथयामास शबरीम् धर्म चारिणीम् ॥१-१-५६॥<BR>
श्रमणाम् धर्म निपुणाम् अभिगच्छ इति राघव ।<BR><BR>
 
सः अभ्य गच्छन् महातेजाः शबरीम् शत्रु सूदनः ॥१-१-५७॥<BR>
शबर्या पूजितः सम्यक् रामो दशरथ आत्मजः ।<BR><BR>
 
पंपा तीरे हनुमता संगतो वानरेण ह ॥१-१-५८॥<BR>
हनुमत् वचनात् च एव सुग्रीवेण समागतः ।<BR><BR>
 
सुग्रीवाय च तत् सर्वम् शंसत् रामो महाबलः ॥१-१-५९॥<BR>
आदितः तत् यथा वृत्तम् सीतायाः च विशेषतः ।<BR><BR>
 
सुग्रीवः च अपि तत् सर्वम् श्रुत्वा रामस्य वानरः ॥१-१-६०॥<BR>
चकार सख्यम् रामेण प्रीतः च एव अग्नि साक्षिकम् ।<BR><BR>
 
ततो वानर राजेन वैर अनुकथनम् प्रति ॥१-१-६१॥<BR>
रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च ।<BR><BR>
 
प्रतिज्ञातम् च रामेण तदा वालि वधम् प्रति ॥१-१-६२॥<BR>
वालिनः च बलम् तत्र कथयामास वानरः ।<BR><BR>
 
सुग्रीवः शंकितः च आसीत् नित्यम् वीर्येण राघवे ॥१-१-६३॥<BR>
राघवः प्रत्ययार्थम् तु दुंदुभेः कायम् उत्तमम् ।<BR>
दर्शयामास सुग्रीवः महापर्वत संनिभम् ॥१-१-६४॥<BR><BR>
 
उत्स्मयित्वा महाबाहुः प्रेक्ष्य च अस्ति महाबलः ।<BR>
पाद अंगुष्टेन चिक्षेप संपूर्णम् दश योजनम् ॥१-१-६५॥<BR><BR>
 
बिभेद च पुनः सालान् सप्त एकेन महा इषुणा ।<BR>
गिरिम् रसातलम् चैव जनयन् प्रत्ययम् तथा ॥१-१-६६॥<BR><BR>
 
ततः प्रीत मनाः तेन विश्वस्तः स महाकपिः ।<BR>
किष्किंधाम् राम सहितो जगाम च गुहाम् तदा ॥१-१-६७॥<BR><BR>
 
ततः अगर्जत् हरिवरः सुग्रीवो हेम पिंगलः ।<BR>
तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥<BR><BR>
 
अनुमान्य तदा ताराम् सुग्रीवेण समागतः ।<BR>
निजघान च तत्र एनम् शरेण एकेन राघवः ॥१-१-६९॥<BR><BR>
 
ततः सुग्रीव वचनात् हत्वा वालिनम् आहवे ।<BR>
सुग्रीवम् एव तत् राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥<BR><BR>
 
स च सर्वान् समानीय वानरान् वानरर्षभः ।<BR>
दिशः प्रस्थापयामास दिदृक्षुः जनक आत्मजाम् ॥१-१-७१॥<BR><BR>
 
ततो गृध्रस्य वचनात् संपातेः हनुमान् बली ।<BR>
शत योजन विस्तीर्णम् पुप्लुवे लवण अर्णवम् ॥१-१-७२॥<BR><BR>
 
तत्र लंकाम् समासाद्य पुरीम् रावण पालिताम् ।<BR>
ददर्श सीताम् ध्यायन्तीम् अशोक वनिकाम् गताम् ॥१-१-७३॥<BR><BR>
 
निवेदयित्वा अभिज्ञानम् प्रवृत्तिम् च निवेद्य च ।<BR>
समाश्वास्य च वैदेहीम् मर्दयामास तोरणम् ॥१-१-७४॥<BR><BR>
 
पंच सेन अग्रगान् हत्वा सप्त मंत्रि सुतान् अपि ।<BR>
शूरम् अक्षम् च निष्पिष्य ग्रहणम् समुपागमत् ॥१-१-७५॥<BR><BR>
 
अस्त्रेण उन्मुक्तम् आत्मानम् ज्ञात्वा पैतामहात् वरात् ।<BR>
मर्षयन् राक्षसान् वीरो यन्त्रिणः तान् यदृच्छया ॥१-१-७६॥<BR><BR>
 
ततो दग्ध्वा पुरीम् लंकाम् ऋते सीताम् च मैथिलीम् ।<BR>
रामाय प्रियम् आख्यातुम् पुनः आयात् महाकपिः ॥१-१-७७॥<BR><BR>
 
सः अभिगम्य महात्मानम् कृत्वा रामम् प्रदक्षिणम् ।<BR>
न्यवेदयत् अमेयात्मा दृष्टा सीता इति तत्त्वतः ॥१-१-७८॥<BR><BR>
 
ततः सुग्रीव सहितो गत्वा तीरम् महा उदधेः ।<BR>
समुद्रम् क्षोभयामास शरैः आदित्य सन्निभैः ॥१-१-७९॥<BR><BR>
 
दर्शयामास च आत्मानम् समुद्रः सरिताम् पतिः ।<BR>
समुद्र वचनात् च एव नलम् सेतुम् अकारयत् ॥१-१-८०॥<BR><BR>
 
तेन गत्वा पुरीम् लंकाम् हत्वा रावणम् आहवे ।<BR>
रामः सीताम् अनुप्राप्य पराम् व्रीडाम् उपागमत् ॥१-१-८१॥<BR><BR>
 
ताम् उवाच ततः रामः परुषम् जन संसदि ।<BR>
अमृष्यमाणा सा सीता विवेश ज्वलनम् सती ॥१-१-८२॥<BR><BR>
 
ततः अग्नि वचनात् सीताम् ज्ञात्वा विगत कल्मषाम् ।<BR>
कर्मणा तेन महता त्रैलोक्यम् स चराचरम् ॥१-१-८३॥<BR><BR>
 
स देवर्षि गणम् तुष्टम् राघवस्य महात्मनः ॥<BR>
बभौ रामः संप्रहृष्टः पूजितः सर्व देवतैः ॥१-१-८४॥<BR><BR>
 
अभ्यषिच्य च लंकायाम् राक्षस इन्द्रम् विभीषणम् ।<BR>
कृतकृत्यः तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥<BR><BR>
 
देवताभ्यो वराम् प्राप्य समुत्थाप्य च वानरान् ।<BR>
अयोध्याम् प्रस्थितः रामः पुष्पकेण सुहृत् वृतः ॥१-१-८६॥<BR><BR>
 
भरद्वाज आश्रमम् गत्वा रामः सत्यपराक्रमः ।<BR>
भरतस्य अंतिकम् रामो हनूमंतम् व्यसर्जयत् ॥१-१-८७॥<BR><BR>
 
पुनः आख्यायिकाम् जल्पन् सुग्रीव सहितः तदा ।<BR>
पुष्पकम् तत् समारूह्य नंदिग्रामम् ययौ तदा ॥१-१-८८॥<BR><BR>
 
नंदिग्रामे जटाम् हित्वा भ्रातृभिः सहितो अनघः ।<BR>
रामः सीताम् अनुप्राप्य राज्यम् पुनः अवाप्तवान् ॥१-१-८९॥<BR><BR>
 
प्रहृष्टो मुदितो लोकः तुष्टः पुष्टः सुधार्मिकः ।<BR>
निरामयो हि अरोगः च दुर्भिक्ष भय वर्जितः ॥१-१-९०॥<BR><BR>
 
न पुत्र मरणम् केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।<BR>
नार्यः च अविधवा नित्यम् भविष्यन्ति पति व्रताः ॥१-१-९१॥<BR><BR>
 
न च अग्निजम् भयम् किन्चित् न अप्सु मज्जन्ति जन्तवः ।<BR>
न वातजम् भयम् किन्चित् न अपि ज्वर कृतम् तथा ॥१-१-९२॥<BR>
न च अपि क्षुत् भयम् तत्र न तस्कर भयम् तथा ।<BR><BR>
 
नगराणि च राष्ट्राणि धन धान्य युतानि च ॥१-१-९३॥<BR>
नित्यम् प्रमुदिताः सर्वे यथा कृत युगे तथा ।<BR><BR>
 
अश्वमेध शतैः इष्ट्वा तथा बहु सुवर्णकैः ॥१-१-९४॥<BR>
गवाम् कोट्ययुतम् दत्त्वा विद्वभ्यो विधि पूर्वकम् ।<BR>
असंख्येयम् धनम् दत्त्वा ब्राह्मणेभो महायशाः ॥१-१-९५॥<BR><BR>
 
राज वंशान् शत गुणान् स्थाप इष्यति राघवः ।<BR>
चातुर् वर्ण्यम् च लोके अस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥<BR><BR>
 
दश वर्ष सहस्राणि दश वर्ष शतानि च ।<BR>
रामो राज्यम् उपासित्वा ब्रह्म लोकम् प्रयास्यति ॥१-१-९७॥<BR><BR>
 
इदम् पवित्रम् पापघ्नम् पुण्यम् वेदैः च संमितम् ।<BR>
यः पठेत् राम चरितम् सर्व पापैः प्रमुच्यते ॥१-१-९८॥<BR><BR>
 
एतत् आख्यानम् आयुष्यम् पठन् रामायणम् नरः ।<BR>
स पुत्र पौत्रः स गणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥<BR><BR>
 
पठन् द्विजो वाक् ऋषभत्वम् ईयात् ।<BR>
स्यात् क्षत्रियो भूमि पतित्वम् ईयात् ॥<BR>
वणिक् जनः पण्य फलत्वम् ईयात् ।<BR>
जनः च शूद्रो अपि महत्त्वम् ईयात् ॥१-१-१००॥<BR><BR>
 
इति वाल्मीकि रामायणे आदि काव्ये बाल काण्दे प्रथमः सर्गः ॥
<BR><BR/pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥'''<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥'''<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्