"अग्निपुराणम्/अध्यायः ७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{अग्निपुराणम्}}
 
===शिवपूजाकथनम्===
Line १५ ⟶ १४:
ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत् ॥७४.००५
- -- - -- - - -- - - --
<small><small>टिप्पणी
३ दक्षशाखास्थिते इति घ, ङ, चिह्नितपुस्तकद्वयपाठ</small></small>
- - - - -- - - - -- --
निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान्(१) ।७४.००६
Line ३५ ⟶ ३४:
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च ॥७४.०१३
- - - - - - - -- - -- - - --
<small><small>टिप्पणी
१ गन्धकानिति ङ, चिह्नितपुस्तकपाठः । लुड्डुकानिति ख, चिह्नितपुस्तकपाठः
२ गुड्डुकाक्षतेति ङ, चिह्नितपुस्तकपाठः । गण्डूकाक्षतेति घ, चिह्नितपुस्तकपाठः
Line ४३ ⟶ ४२:
६ पश्चादोङ्कारे इति ङ, चिह्नितपुस्तकपाठः
७ चन्द्रमध्यस्थिते इति ख, चिह्नितपुस्तकपाठः चक्रमध्यस्थिते इति ङ, चिह्नितपुस्तकपाठः
८ निवोधयेद्रेचकान्ते इति ख, चिह्नितपुस्तकपाठः</small></small>
- - - -- - -- - -- - - -- - -
ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्ध्नि विन्यस्य जीवनं ।७४.०१४
Line ६७ ⟶ ६६:
घोराणुत्रिभिरुद्घातैर्जलभूतं विशोधयेत् ।७४.०२३
- - - -- -- - --- - --- - - - --
<small><small>टिप्पणी
१ विष्ण्वात्मकमिति ख, चिह्नितपुस्तकपाठः
२ स्वहेतौ तु इति ख, चिह्नितपुस्तकपाठः
३ हौमित्युन्नीय वीजेनेति ख, चिह्नितपुस्तकपाठः । हौमित्याग्नेयवीजेनेति घ, चिह्नितपुस्तकपाठः
४ अर्धचन्द्रं ततः सौम्ये शिवं पूर्वेण योजयेदिति ङ, चिह्नितपुस्तकपाठः
५ वामं मन्त्रेणेति घ, चिह्नितपुस्तकपाठः । वा समन्त्रेणेति ख, चिह्नितपुस्तकपाठः</small></small>
- - -- -- - - - - -- - - - -- -
षडस्रं मण्डलं वायोर्बिन्दुभिः षड्भिरङ्कितं ॥७४.०२३ (पुटःपादे चित्रं द्रष्टव्यः)
Line ९५ ⟶ ९४:
शिवमन्त्रैर्नाभिकुण्डे तर्पयेत शिवानलं ।७४.०३३
- - - -- - -- - - -- - - -- -
<small><small>टिप्पणी
१ मूलेनामृतसेचनादिति ङ, चिह्नितपुस्तकपाठः
२ हृद्यासनमिदमिति ङ, चिह्नितपुस्तकपाठः
३ हृदयादिषडङ्गेन इति ङ, चिह्नितपुस्तकपाठः
४ तावत्पुष्पैरिति ङ, चिह्नितपुस्तकपाठः</small></small>
- - - -- - -- - - - - ---
ललाटे बिन्दुरूपञ्च चिन्तयेच्छुभविग्रहं(१) ॥७४.०३३
Line १२३ ⟶ १२२:
वायव्ये गणपतये हां गुरुभ्योऽर्चयेच्छिवे ॥७४.०४३
- --- - - - -- - -- - - - --
<small><small>टिप्पणी
१ चिन्तयेत्सपरिग्रहमिति ङ, चिह्नितपुस्तकपाठः
२ रोचयेद्धेनुमुद्रयेति ख, चिह्नितपुस्तकपाठः</small></small>
- - -- - -- - -- - -- - -- -
आधारशक्तिमङ्कुरनिभां कूर्मशिलास्थितां ।७४.०४४
Line १७३ ⟶ १७२:
ईशादिमन्त्रितर्द्रव्यैरर्च्य तेषां(५) विपर्ययः ।७४.०६६
- - -- - - - - - -- - - - - --
<small><small>टिप्पणी
१ छोट्याथ इति ख, चिह्नितपुस्तकपाठः
२ अभुक्तेज्या इति ग, चिह्नितपुस्तकपाठः
३ शिवमैश्वर्यमष्टधा इति ग, घ, चिह्नितपुस्तकद्वयपाठः
४ गन्धकैरिति ख, चिह्नितपुस्तकपाठः</small>
५ इत्यादिमन्त्रितैर्भक्ष्यैश्चैषामिति ख, चिह्नितपुस्तकपाठः</small>
- - -- - -- - - -- -- - -- - -
तोयधूपान्तरैः सर्वैर्मूलेन स्नपयेच्छिवं ॥७४.०६६
Line २०१ ⟶ २००:
करोद्वर्तनताम्बूलं मुखवासञ्च दर्पणं ।७४.०७६
- -- - - -- - -- - -- - - -
<small><small>टिप्पणी
१ शिवात्मनेति ख, चिह्नितपुस्तकपाठः
२ शिवात्मनेति ख, चिह्नितपुस्तकपाठः
३ हृदयात्मनेति ख, चिह्नितपुस्तकपाठः
४ चतुर्वक्त्रांश्चतुर्बाहूनिति घ, ङ, चिह्नितपुस्तकद्वयपाठः
५ दलाग्रे इति ङ, चिह्नितपुस्तकपाठः</small></small>
- - --- - - - -- - - - -- -
शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकं ॥७४.०७६
Line २२५ ⟶ २२४:
नत्वा ध्यानादिभिश्चैव यजेच्चित्रेऽनलादिषु ॥७४.०८३
- - - - --- - -- -- - - -- -
<small><small>टिप्पणी
१ गुह्यातिगुह्यगोप्ता त्वमिति ग, ङ, चिह्नितपुस्तकपाठः
२ सिद्धिर्भवतु मे देवेति ख, ग, चिह्नितपुस्तकपाठः
Line २३१ ⟶ २३०:
४ हरहस्ते इति ग, चिह्नितपुस्तकपाठः
५ शिवज्ञानामिति ख, चिह्नितपुस्तकपाठः
६ नमेदष्ताङ्गमूर्तये इति ङ, चिह्नितपुस्तकपाठः</small></small>
- - - -- - - ---- - - - - - -
 
इत्यादिमहापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमोऽध्यायः ॥
</poem>
{{अग्निपुराणम्}}
 
तुलनीयं - [https://sa.wikisource.org/s/hvy विष्णुधर्मोत्तरपुराणम् ३.१५२]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_७४" इत्यस्माद् प्रतिप्राप्तम्