"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

(लघु) Reverted edit of 86.12.113.147, changed back to last version by Yann
No edit summary
पङ्क्तिः ५:
<div class="verse">
<pre>
तपःतपस्स्वाध्याय स्वाध्याय निरतम्निरतं तपस्वी वाग्विदाम्वाग्विदां वरम् ।
नारदम्नारदं परिपप्रच्छ वाल्मीकिः मुनि पुंगवम् ॥१-१-१॥
 
कःकोन्वस्मिन् नु अस्मिन् संप्रतम्साम्प्रतं लोके गुणवान् कः चकश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो धृढव्रतः ॥१-१-२॥
धर्मज्ञः च कृतज्ञः च सत्य वाक्यो धृढ व्रतः ॥१-१-२॥
 
चारित्रेण च को युक्तः सर्व भूतेषुसर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थःसमर्थश्च च कः चकश्च एक प्रिय दर्शनःप्रियदर्शनः ॥१-१-३॥
 
आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्