"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
<pre>
तपस्स्वाध्याय निरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिः मुनि पुंगवम्वाल्मीकिर्मुनिपुंगवम् ॥१-१-१॥
 
कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
पङ्क्तिः ३८:
पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः ॥१-१-११॥
 
धर्मज्ञः सत्य सन्धःसत्यसन्धः च प्रजानाम् च हिते रतः ।
यशस्वी ज्ञान संपन्नःज्ञानसंपन्नः शुचिः वश्यः समाधिमान् ॥१-१-१२॥
 
प्रजापति समः श्रीमान् धता रिपु निषूदनः ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्