"नारदपुराणम्- पूर्वार्धः/अध्यायः ६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५८:
इत्यावाह्य जले तानि सुधाबीजेन योजयेत्
गोमुद्र यामृतीकृत्य कवचेनावगुण्ठ्य च २८
संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रा ं!तत्पश्चाच्चक्रमुद्रां प्रदर्शयेत्
वह्न्यर्केन्दुमण्डलानि तत्र सन्चितयेद्बुधः २९
मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम्
मूलेन चैकादशधा तत्र सम्मन्त्र्! यसम्मन्त्र्य भावयेत् ३०
पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम्
स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ३१
पङ्क्तिः ६७:
आधारः सर्वभूतानां विष्णोरतुलतेजसः ३२
तद्रू पाश्च ततो जाता आपस्ताः प्रणमाम्यहम्
इति नत्वा समारुन्ध्य सप्तच्छिद्रा णिसप्तच्छिद्राणि साधकः ३३
निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत्
निमज्ज्योन्मज्ज्य त्रिश्चैवं सिम्चेत्कंसिंचेत्कं कुंभमुद्र याकुंभमुद्रया ३४
त्रिर्मूलेन चतुर्मन्त्रैरभिर्षिञ्चेन्निजां तनुम्
चत्वारो मनवस्तेऽत्र कथ्यन्ते तान्त्रिका मुने ३५
पङ्क्तिः ११३:
कर्णमूले पार्श्वयोश्च पृष्ठे नाभौ ककुद्यपि ५५
एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः
अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्! यम्बकेणत्र्यम्बकेण तु ५६
किवाग्निरिति मंत्रैणाभिमन्त्र्! यमंत्रैणाभिमन्त्र्य पञ्चमन्त्रकैः
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ५७
पञ्च कुर्यात्त्रिपुन्ड्राणि भालांसोदरहृत्सु च
पङ्क्तिः २५७:
दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः १२७
वृषध्वजो नन्दया च सुरेश्या गणनायकः
गजेन्द्र ः!गजेन्द्रः कामरूपिण्या शूर्पकर्णस्तथोमया १२८
विरोचनस्तेजोवत्या सत्या लम्बोदरेण च
महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी १२९
पङ्क्तिः ३०३:
ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् 1.66.१५०
न्यस्याङ्गषट्कं तन्मूर्तौ ततः पूजनमारभेत् १५१
इति श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सन्ध्यादिनिरूपणंनाम षट्षष्टिन्तम्!ऽध्यायःषट्षष्टिन्तमोऽध्यायः ६६
</span></poem>