"शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ४
सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम्
पंचमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ५ [[File:महाभूत mahabhuta.png|thumb|महाभूत mahabhuta]]
तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः
सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ६
पङ्क्तिः १७:
अर्द्यते तेजसा सर्वं वायुना चापनीयते
व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ८
पंचकृत्यमिदं बोढुंवोढुं ममास्ति मुखपंचकम्
चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पंचमं मुखम् ९
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ