"गरुडपुराणम्/आचारकाण्डः/अध्यायः २३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १२२:
 
वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः ।।
हृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम् ।। 23.38 ।।
हृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम् ।। 23.38 ।। द्र. [[अग्निपुराणम्/अध्यायः ७४|अग्निपुराणम् ७४.१८]], [[विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १५१-१५५|विष्णुधर्मोत्तरपुराणम् ३.१५२.४]], [[शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १०|शिवपुराणम् १.१०]]
 
ॐ ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट् ।।
पङ्क्तिः १२९:
 
तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत् ।।
अधोमुखीं ततः पृथ्वीं तत्तच्छुध्दं भवेद्ध्रुवम् ।। 23.40 ।। द्र. [[अग्निपुराणम्/अध्यायः ७४|अग्निपुराणम् ७४.१८]], [[विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १५१-१५५|विष्णुधर्मोत्तरपुराणम् ३.१५२.४]], [[शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १०|शिवपुराणम् १.१०]]
 
 
वामादेवी प्रतिष्ठा च सुषुम्ना धारिका तथा ।।