"अग्निपुराणम्/अध्यायः ७४" इत्यस्य संस्करणे भेदः

(लघु) (GR) File renamed: File:Agnipu 74.1.pngFile:महाभूत mahabhuta.png File renaming criterion #2: to change from a meaningless or ambiguous name to a name that describes what the image part...
No edit summary
पङ्क्तिः ५२:
लयन्नीत्वा महीवातौ जलवह्नी परस्परं ।७४.०१७
द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु ॥७४.०१७
पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं ।७४.०१८ तुलनीयं - [[विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १५१-१५५|विष्णुधर्मोत्तरपुराणम् ३.१५२]], [[गरुडपुराणम्/आचारकाण्डः/अध्यायः २३|गरुडपुराणम् १.२३]], [[शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १०|शिवपुराणम् १.१०]]
[[सञ्चिका:महाभूत mahabhuta.png|लघुत्तम|महाभूताः]]
हौमित्यात्मीयबीजेन(३) तन्निवृत्तिकलामयं ॥७४.०१८
पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं ।७४.०१९
उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् ॥७४.०१९
अर्धचन्द्रं द्रवं सौम्यं शुभ्रसम्भोजलाञ्छितं(४) ।७४.०२०[[सञ्चिका:महाभूत mahabhuta.png|लघुत्तम|महाभूताः]]
ह्रीमित्यनेन बीजेन प्रतिष्ठारूपतां गतं ॥७४.०२०
संयुक्तं राममन्त्रेण(५) पुरुषान्तमकारणं ।७४.०२१
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_७४" इत्यस्माद् प्रतिप्राप्तम्