"अग्निपुराणम्/अध्यायः ३८२" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः १७:
श्रेयः परं मनुष्याणां शीतं पञ्चशिखेन हि ।। ३८२.४ ।।
 
आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनं ।
आगर्भजन्मबाल्यादिवयोऽवसक्थादिवेदनं ।
श्रेयः परं मनुष्याणां गङ्गाविष्णुप्रगीतकं ।। ३८२.५ ।।
 
आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया ।
अद्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया ।
श्रेयः परं मनुष्याणां जनकोद्गीतमेव च ।। ३८२.६ ।।
 
पङ्क्तिः २७:
 
कर्त्तव्यमिति यत्कर्म्म ऋग्यजुःसामसंज्ञितं ।
कुरुते श्रेयसे सङ्गान् जौगीषव्येणसङ्गाज्जैगीषव्येण गीयते ।। ३८२.८ ।।
 
हानिः सर्व्वविधित्‌सानामात्मनः सुखहैतुकी ।
पङ्क्तिः ५०:
अधश्चोद्‌र्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ।। ३८२.१५ ।।
 
इत्येवं संस्मरन् प्रणान्प्राणान् यस्त्यजेत्स इरिर्भवेत्हरिर्भवेत्
यत्तद् ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ।। ३८२.१६
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३८२" इत्यस्माद् प्रतिप्राप्तम्