"अग्निपुराणम्/अध्यायः २९०" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
पङ्क्तिः ७:
नित्यां नैमित्तिकीं काम्यां त्रिविधां श्रृणु सुश्रुत ।। २९०.१ ।।
 
शुभे दिने श्रीघरञ्चश्रीधरञ्च श्रियमुच्चैःश्रवाश्च तं ।
हयराजं समभ्यर्च्य सावित्रैर्जुहुयाद्घृतं ।। २९०.२ ।।
 
पङ्क्तिः १३:
अश्वयुक् शुक्लपक्षस्य पञ्चदश्याञ्च शान्तिकं ।। २९०.३ ।।
 
षहिःबहिः कुर्य्याद्विशेषेण नासत्यौ वरुणं यजेत् ।
समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत् ।। २९०.४ ।।
 
पङ्क्तिः २०:
 
विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः श्रृणु ।
मकरादौ हयानाञ्च पद्मौर्विष्णुंपद्मैर्विष्णुं श्रियं यजेत् ।। २९०.६ ।।
 
ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ ।
रेवन्तमुच्चैःश्रवसन्दिक्पालांश्च दलेष्वपि ।। २९०.७ ।।
 
प्रत्येकं पूर्णंकुम्भैश्च वैद्यान्तत्सौम्यतःवेद्यान्तत्सौम्यतः स्थले ।
तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं ।। २९०.८ ।।
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२९०" इत्यस्माद् प्रतिप्राप्तम्