"अग्निपुराणम्/अध्यायः ३२१" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
 
पङ्क्तिः ५:
ईश्वर उवाच
अस्त्रयागः पुरा कार्य्यः सर्वकर्म्मसु सिद्धिदः ।
मध्थेमध्ये पूज्यपूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ।। ३२१.१ ।।
 
पञ्चचक्रं दशकरंदश करं रणादौ पूजितं जये ।
ग्रहपूजा सविर्मध्येरविर्मध्ये पूर्व्वाद्याः सोमकादयः ।। ३२१.२ ।।
 
सर्व्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् ।
पङ्क्तिः १६:
विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः ।। ३२१.४ ।।
 
लक्षं ग्रहादिनाशः स्यादुत्‌पाते तिलहोमनम्तिलहोमकम्
दिव्ये लक्षं तदर्द्धेन व्योमजोत्पातनाशनं ।। ३२१.५ ।।
 
घृतेन लक्षपातेन उत्तपातेउत्पाते भूमिजे हितम् ।
घृतगुग्‌गुलुहोमे च सर्व्वोत्पातादिमर्द्दनम् ।। ३२१.६ ।।
 
दूर्वाक्षताज्यहोमेन व्याधयोऽथ घृतेन च ।
सहस्रेण तु दुःस्वप्ना विनशन्तिविनश्यन्ति न संशयः ।। ३२१.७ ।।
 
अयुताद्‌ ग्रहदोषघ्नो जवाघृतविमिश्रितात् ।
पङ्क्तिः २९:
 
भूतवेतालशान्तिस्तु गुग्गुलोरयुतेन च ।
महावृक्षस्य भङ्गे तु व्यालकङ्के१व्यालकङ्के गृहे स्थिते ।। ३२१.९ ।।
 
आरण्यानां प्रवेशे च दूर्वाज्याक्षतहावनात् ।
पङ्क्तिः ३८:
 
द्विपदादेर्यदा मारी लक्षार्द्धाच्च तिलाज्यतः ।
हस्तिमारीप्रशान्त्यर्थ करिणोदन्तवर्द्धनेकरिणीदन्तवर्द्धने ।। ३२१.१२ ।।
 
हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते ।
पङ्क्तिः ४४:
 
विकृता यत्र जायन्ते यात्राकालेऽयुतं हुनेत् ।
तिलाजयलक्षहोमन्तुतिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने ।। ३२१.१४ ।।
 
मद्यमायांमध्यमायां तदर्द्धनतदर्द्धेन तत्पादादधमासु च ।
यथा जपस्तथा होमः संग्रामे विजयो भवेत ।
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३२१" इत्यस्माद् प्रतिप्राप्तम्