"अग्निपुराणम्/अध्यायः ३२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा ।३२४.००४
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
<small><small>टिप्पणी
१ ब्रह्महर्यादिमर्दन इति ख..</small></small>
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
शान्तिके पौष्टिके शुक्लो रक्तो वश्येऽथ पीतकः ॥३२४.००४
पङ्क्तिः ३४:
विकृतौ(२) चापरे काले अप्सु माया च नैर्ऋते ।३२४.०१३
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
<small><small>टिप्पणी
१ दकारद्वितयस्थान इति ञ.. । उकारद्वितयस्थान इति ट..
२ नियताविति ञ.. , ट.. च</small></small>
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
एकापिङ्गलाय श्वेतपिङ्गलाय कृष्णपिङ्गलाय नमः मधुपिङ्गलाय नमः मधुपिङ्गलाय नियतौ अनन्ताय आद्रार्य शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय द्वौ मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय सहस्रलिङ्गाय । विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद्दक्षिणे हले । एकजटाय द्विजटाय त्रिजटाय स्वाहा । काराय स्वधाकाराय वषट्काराय वषट्काराय षड्रुद्राय । ईशतत्त्वे तु वह्निपत्रे स्थिता गुह । भूतपतये पशुपतये उमापतये कालाधिपतये । सदाशिवाध्यक्ष्यतत्त्वे षट्पूज्याः पूर्वदले स्थिताः । उमायै कुरूपधारिणि ओं कुरु २ रुहिणि २ रुद्रोसि देवानां देवदेवविशाख हन २ दह २ पच २ मथ २ तुरु २ अरु २ सुरु २(१) रुद्रशान्तिमनुस्मर कृष्णपिङ्गल अकालपिशाचाधिपतिविश्वेश्वराय नमः । शिवतत्त्वे कर्णिकायां पूज्यौ ह्युमामहेश्वरौ । ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय नमः । ओं नमःशिवाय सर्वप्रभवे शिवाय ईशानमूर्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं पूर्वदले सदाख्ये पूजयेद्गुह । अघोरहृदयाय वमदेवगुह्याय सद्योजातमूर्तये । ओं नमो नमः । गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वयोगाधिकृताय ज्योतीरूपाय अग्निपत्रे हीशतत्त्वे विद्यातत्त्वे द्वे याम्यगे परमेश्वराय चेतनाचेतन व्योमन व्यपिन प्रथम तेजस्तेजः मायातत्त्वे नैर्ऋते कालतत्त्वे
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
<small><small>टिप्पणी
१ सूरु २ इति ञ..</small></small>
- - -- - -- - - -- - -- - -- - -- - - - - - -- -
अथ वारुणे । ओं धृ धृ नाना वां वां अनिधान निधनोद्भव शिव सर्वपरमात्मन्महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च २ प्रमथ २ ओं सर्व २ ओं भव २ ओं भवोद्भव । सर्वभूतसुखप्रद वायुपत्रेऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन २ तुरु २ पतङ्ग पिङ्ग २ ज्ञान २ शब्द २ सूक्ष्म २ शिव २ सर्वप्रद २ ओं नमःशिवाय ओं नमो नमः शिवाय ओं नमो नमः
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३२४" इत्यस्माद् प्रतिप्राप्तम्