"रामायणम्/अयोध्याकाण्डम्/सर्गः ७" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|अयोध्याकाण्ड}}
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥'''<BR><BR>
 
<div class="verse">
जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।<BR>
<pre>
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥<BR><BR>
जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।<BR>
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥<BR><BR>
 
सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।<BR>
अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२-७-२॥<BR><BR>
 
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।<BR>
वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥<BR>
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।<BR>
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥<BR>
संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।<BR>
प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥<BR>
प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् ।<BR>
अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥<BR><BR>
 
प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।<BR>
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥<BR><BR>
 
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।<BR>
राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥<BR><BR>
 
अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।<BR>
कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥<BR><BR>
 
विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।<BR>
आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥<BR><BR>
 
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।<BR>
राजा दशरथो राममभिषेचयितानघम् ॥२-७-११॥<BR><BR>
 
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।<BR>
कैलासशिखराकारात्प्रासादादवरोहत ॥२-७-१२॥<BR><BR>
 
सा दह्यमाना कोपेन मनथरा पापदर्शिनी ।<BR>
शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥<BR><BR>
 
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।<BR>
उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥<BR><BR>
 
अनिष्टे सुभगाकारे सौभग्येन विकत्थसे ।<BR>
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥<BR><BR>
 
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।<BR>
कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥२-७-१६॥<BR><BR>
 
कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे ।<BR>
विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥<BR><BR>
 
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।<BR>
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥<BR><BR>
 
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।<BR>
विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥<BR><BR>
 
अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् ।<BR>
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥<BR><BR>
 
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।<BR>
दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता ॥२-७-२१॥<BR><BR>
 
तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।<BR>
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥<BR><BR>
 
नराधिपकुले जाता महिषी त्वं महीपतेः ।<BR>
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥<BR><BR>
 
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।<BR>
शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥<BR><BR>
 
उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।<BR>
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥<BR><BR>
 
अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।<BR>
काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥<BR><BR>
 
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।<BR>
आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥<BR><BR>
 
यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।<BR>
राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥<BR><BR>
 
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।<BR>
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥<BR><BR>
 
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।<BR>
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥<BR><BR>
 
मन्थराया वचः श्रुत्वा शयनात्स शुभानना ।<BR>
उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥<BR><BR>
 
अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता ।<BR>
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥<BR><BR>
 
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।<BR>
कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥<BR><BR>
 
इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।<BR>
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥<BR><BR>
 
रामे वा भरते वाहं विशेषं नोपलक्षये ।<BR>
तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥<BR><BR>
 
न मे परं किञ्चि दितस्त्वयापि न ।<BR>
प्रियं प्रियार्हे सुवचं वचो वरम् ।<BR>
तथा ह्यवोचस्त्वमतः प्रियोत्तरं ।<BR>
वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥<BR><BR>
 
इत्यार्षे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे शस्तः सर्गः ॥<BR><BR>
॥<BR>
</pre>
इत्यार्षे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे शस्तः सर्गः ॥<BR><BR>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥'''<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥'''<BR><BR>